Book Title: Sutrakrutanga Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूत्रकृताङ्गसूत्रे
%3
-
-
-
--
-
--
-
अन्वयार्थ:: '. (बहुमाया) वहुमायाः कपटप्रधानाः (मोहेण पाउडा) मोहेन प्रावृता आच्छादिताः (इमा) इमाः (पया) प्रजाः (छंदेण) छन्दसा-स्वस्वेच्छया (पले) प्रलीयन्ते नरकादिगतिं गच्छन्ति, परन्तु (माहणे) माहनः साधुः (वियटेण) विकटेन-कपटरहितेन कर्मणा(पलिति)प्रलीयते मोक्षे संयमे वा लीनो भवति, तथा (वयसा) वचसा मनोवाक्कायरित्यर्थः, (सीउण्ड)शीतोष्णम् (अहियासए)अधिसहेत इति ॥२२॥
-टीका'बहुमाया' अनेकप्रकारकमायावत्यः 'मोहेण पाउडा' मोहेन आच्छादिता 'इमा' इमाः ‘पया' प्रजाः 'छदेण' छन्दसा स्वेच्छया स्वाभिप्रायेण कार्य परवंचनादिकं कुर्वाणाः 'पले' प्रलीयते नरकादिगतिं प्राप्नुवन्ति । 'छंदेण--छन्दसा, अपनी इच्छासे 'पले--प्रलीयन्ते, नरक आदि गति में जाती है 'माहणे-माहनः, साधु पुरुष 'वियडेण--विकटेन' कपट से रहित कर्मके द्वारा 'पलिंति--प्रलीयते, मोक्षमें अगर संयम में लीन होता है तथा 'वयसा -वचसा, मन वचन और कर्म से 'सीउण्हं-शीतोष्णम्, शीत और उष्णको 'अहियासहे--अधिसहेत सहन करते है॥२२॥
--अन्वयर्थ-- ___ कपट की प्रधानता वाले मोह से घिरे हुए ये प्रजाजन संसारी जीव अपनी कर्म से ही नरकादि गति में जाते हैं, किन्तु कष्ट रहित कर्म से साधु मोक्ष में या संयम में लीन होता है । तथा साधु मन, वचन काय से शीत उष्ण को सहन करे ॥२२॥
--टीकार्थ। अनेक प्रकार के मायाचार वाले, मोह से आच्छादित यह प्रजाजन धराथी 'पले-प्रलीयन्ते' न२४ वगेरे गतिमा लय छ, 'माहणे -माहन साधु ५३५ 'वियडेण--विकटेन' ४५४थी २डित भनी द्वारा 'पलि ती-प्रलीयते' भाक्षमा अ॥२ सयभभा सीन थाय छ तथा 'वयसा--बचसा' भन क्यन भथी 'सोउह-शीतोष्णम् ४ी भने गभीने 'अहियासहे-अधिसहेत' सउन छ ।॥ २२ ॥
-सूत्राथપટની પ્રધાનતાવાળા, મેહથી ઘેરાયેલા આ પ્રજાજન–સ સારી છે પિત પિતના ઉપાર્જિત કર્મો દ્વારા જ નરકાદિ ગતિમાં જાય છે પરંતુ કપટ રહિત કર્મ દ્વારા સાધુ મેક્ષ અથવા સયમમાં લીન હોય છે સાધુ મન, વચન અને કાયા વડે શીત, ઉષ્ણ આદિ પરીષહેને સહન કરે છે પરરા ' અનેક પ્રકારના માયાચારવાળા અને મેહથી આચ્છાદિત આ પ્રજાજન–સ સારી
--
-