Book Title: Ssut Samhita
Author(s): Mahadev Chimnaji Aapte
Publisher: Anand Ashram

View full book text
Previous | Next

Page 8
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तात्पर्यदीपिकासमेता। [१शिवमाहात्म्यखण्डे जगन्मूलमकर्तारं बोधानन्दमयं विभुम् । निष्कलं स्वप्रकाशं च संचिन्त्य परमं शिवम्" इति ॥ तत्रैव वृत्तः साक्षितया वृत्तिप्रागभावस्य च स्थितः। बुभुत्सायास्तथा ज्ञोऽस्मीत्यापातज्ञानवस्तुनः॥ असत्यालम्बनत्वेन सत्यः सर्वजडस्य तु । साधकत्वेन चिद्रूपः सदा प्रेमास्पदत्वतः ॥ आनन्दरूपः सर्वार्थसाधकत्वेन हेतुना । सर्वसंबन्धवत्त्वेन संपूर्णः शिवसंज्ञितः ॥ जीवेशत्वादिरहितः केवलः स्वप्रमः शिवः । इति शैवपुराणेषु कूटस्थः प्रविवेचितः " ॥ तदुक्तं मृगेन्द्रसंहितायां शिवं प्रकृत्य जगज्जन्मस्थितिध्वंसतिरोभावैककारणम् । भूतभौतिकभावानां नियमस्यैतदेव हि" इति ।। ऐश्वरं परमं तत्त्वमादिमध्यान्तवर्जितम् । आधारं सर्वलोकानामनाधारमविक्रियम् ॥१॥ तत्र ऐश्वरं रूपमपरमचलतनयाधुपाधिविशिष्टम् । परमं निरस्तसमस्तोपाधिकं स्वप्रतिष्ठमखण्डं सच्चिदानन्दैकरसमद्वितीयं तत्तत्वम् । त्रैकालिकबाधशून्यम् । मिथ्याभूतपरिकल्पितस्वरूपमायातकार्यसंस्पर्शविरहात् । ननु * घ. संज्ञकपुस्तक एव इतःपूर्वमेकादशपद्यानि मङ्गलाचरणरूपेणोपलभ्यन्ते तेषां संप्रहश्च यथा-, सौम्यं महेश्वरं साक्षात्सत्यविज्ञानमद्वयम् । वन्दे संसाररोगस्य भेषजं परमं मुदा ॥१॥ यस्य शक्तिरुमा देवी जगन्माता त्रयीमयी । तमहं शंकरं वन्दे महामायानिवृत्तये ॥ २॥ यस्य विनेश्वरः श्रीमान्पुत्रः स्कन्दश्च वीर्यवान् । तं नमामि महादेवं सर्वदेवनमस्कृतम् ॥ ३ ॥ यस्य प्रसादलेशस्य लेशलेगलवांश कम् । लब्ध्वा मुक्तो भवेजन्तुस्तं वन्दे परमेश्वरम् ॥ ४ ॥ यस्य लिङ्गार्चनेनैव व्यासः सर्वार्थवित्तमः । अभवत्तं महेशानं प्रणमामि घृणानिधिम् ॥५॥ यस्य मायामयं सर्वे जगदीक्षणपूर्वकम् । तं वन्दे शिवमिशानं ते नोराशिमुमापतिम् ॥ ६ ॥ यः समस्तस्य लोकस्य चेतनाचेतनस्य च । साक्षी सर्वान्तरः शंभुस्तं वन्दे साम्बमीश्वरम् ॥७॥ यं विशिष्टजनाः शान्ता वेदान्तश्रवण दिना । जानन्त्यात्मतया वन्दे तमहं सत्यचित्सुखम् ॥८॥ हरभक्तो हिरण्याक्षः शैवपूनापरायणः । क्लान्ताक्लेशहरः (?) क्लीब ईशपूजापरायणः ॥ ९॥ ॐकारवल्लभो लुब्धो लोलुपो लोललोचनः । महाप्राज्ञा महाधीमान्महाबाहुर्महोदरः ॥ १० ॥ शक्तिमाञ्शक्तिदः शङ्कः शङ्ककर्ण. शनैश्चरः । भगवान्भनपापश्च भवो भयभवापहः ॥११॥ १ ङ. 'व साक्षिरूपतया वृत्तेः प्राग। २ ङ. स्मीत्यज्ञात । ३ ङ, परं सर्वज्ञवायु। For Private And Personal Use Only

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 366