Book Title: Ssut Samhita
Author(s): Mahadev Chimnaji Aapte
Publisher: Anand Ashram
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१२
तात्पर्यदीपिका समेता
[१ शिवमाहात्म्यखण्डे
मुक्तिभेदकथनम् । तृतीये मुक्त्युपायकथनम् । चतुर्थे मोचककथनम् । पञ्चमे मोचकमदकथनम् । षष्ठे ज्ञानोत्पत्तिकथनम् । सप्तमे गुरूपसदनश्शुश्रूषण महिमा । अष्टमे व्याघ्रपुरे देवानामुपदेशः । नवम ईश्वरनृत्यदर्शनम् ॥ ॥ चतुर्थखण्डे सप्तषष्टिरध्यायाः । तत्र पूर्वभागे सप्तचत्वारिंशत् । तत्र प्रथमेऽध्याये सर्ववेदार्थप्रश्नः । द्वितीये परापरवेदार्थविचारः । तृतीये कर्मयज्ञवैभवम् । चतुर्थे वाचिकयज्ञः । पञ्चमे प्रणवविचारः । षष्ठे गायत्रीप्रपञ्चः । सप्तम आत्ममनः । अष्टमे षडक्षरविचार: । नवमे ध्यानयज्ञः । दशमे ज्ञानयज्ञः । एकादशादिपञ्चस्वध्यायेषु ज्ञानयज्ञविशेषाः । षोडशे ज्ञानोत्पत्तिकारणम् । सप्तदशे वैराग्यविचारः । अष्टादशेऽनित्यवस्तुविचारः । एकोनविंशे नित्यवस्तुविचारः । विंशे विशिष्टधर्मविचारः । एकविंशे मुक्तिसाधनविचारः । द्वाविंशे मार्गप्रामाoयम् | त्रयोविंशे शंकरप्रसादः । चतुर्विंशपञ्चविंशयोः प्रसादवैभवम् । पाšशे शिवभक्तिविचारः । सप्तविंशे परपदस्वरूपविचारः । अष्टाविंशे शिवलिङ्गस्वरूपकथनम् । एकोनत्रिंशे शिवस्थानविचारः । त्रिंशे भस्मधारणवैभवम् । एकत्रिंशे शिवप्रीतिकरं जीवब्रह्मैक्यज्ञानम् । द्वात्रिंशे भक्त्यभावकारणम् | त्रयत्रिंशे परतत्वनामविचारः । चतुस्त्रिंशे महादेवप्रसादकारणम् । पञ्चत्रिंशे संपदाये परंपराविचारः । षट्त्रिंशे सद्योमुक्तिकरक्षेत्र महिमा । सप्तत्रिंशे मुक्त्युपायविचारः । अष्टात्रिंशे मुक्तिसाधनविचारः । एकोनचत्वारिंशे वेदानामविरोधः । चत्वारिंशे सर्वसिद्धिकरैधर्मविचारः । एकचत्वारिंशे पातकविचारः । द्विचत्वारिंशे प्रायश्चित्तविचारः । त्रिचत्वारिंशे पाप शुद्धयुपायाः । चतुश्चत्वारिंशे द्रव्यशुद्धिविचारः । पञ्चचत्वारिंशेऽभक्ष्यनिवृत्तिः । षट्चत्वारिंशे मृत्युसूचकम् । सप्तचत्वारिंशेऽवशिष्टपापस्वरूपकथनम् ॥ ॥ चतुर्थखण्डस्योत्तरभागे विंशतिरध्यायाः ॥ तत्र प्रथमे ब्रह्मगीतिः । द्वितीये वेदार्थविचारः । तृतीये साक्षिशिवस्वरूपकथनम् । चतुर्थे साक्ष्यस्तित्वकथनम् । पञ्चम आदेशकथनम् । षष्ठे दहरोपासनम् | सप्तमे वस्तुस्वरूपविचारः । अष्टमे तच्ववेदनविधिः । नवम आनन्दस्वरूपकथनम् । दशम आत्मनो ब्रह्मतत्त्वप्रतिपादनम् । एकादशे ब्रह्मणः सर्वशरीरस्थितिः । द्वादशे शिवस्याहंप्रत्ययाश्रयत्वम् । त्रयोदशे सूतगीतिः । चतुर्दश आत्मना सृष्टिः । पञ्चदशे सामान्यसृष्टिः । षोडशे विशेषसृष्टिः । सप्तदश आत्मस्वरूपकथनम् । अष्टादशे सर्वशास्त्रार्थसंग्रहः । एकोनविंशे रहस्यविचारः । विंशे सर्ववेदान्तसंग्रहः । इति सामान्येनाध्यायार्थाः कथिताः ।
Acharya Shri Kailassagarsuri Gyanmandir
१ घ. “यत्रि । २ ख. ग. रकर्मवि । ३ ग. घायः । च ४ घ द्रव्यशुयुपायः । ५० ख. गीता। द्वि । । ६ क. ख. ब्रह्मत्व प्र ७ ग. ड. 'गीता । च । ८६. 'शास्त्रसँ ।
For Private And Personal Use Only

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 ... 366