Book Title: Smruti Tattvasya Part 02
Author(s): Raghunandan Bhattacharya
Publisher: Jivanand Vidyasagar

View full book text
Previous | Next

Page 8
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादशीतत्त्वम् । प्रणम्य सच्चिदानन्दं परमात्मानमौखरम् । मुनीन्द्राणा स्मृतेस्तत्त्व वक्ति श्रीरघुनन्दनः । अज्ञानतिमिरध्वंसिहरिपाद नखत्विषम् । नत्वा वच्मि तत्र तत्त्वमेकादशीव्रतादिषु । एकादशीव्रतं तत्र कलजन्यायनिर्णयः। पुण्य काले तु संक्रान्तेविधिवत्प्रतिषेधनम्। व्रतस्य लक्षणं तत्र ग्रहसम्माजनं तथा। वैदिके कर्ममात्रे च नारायणनतिस्मृती। विष्णुनामादिसाङ्गाथे तथाच्छिद्रावधारणम्। ओं तत्मदितिनिर्देशः कर्मणां प्राग्भवेत् व्रतम्। कङ्कल्पविषयो नित्यं काम्यञ्चैकादशीव्रतम्। वृद्धिश्राइस्य विषय उपवाससमन्वयः। दयादिलक्षणान्यत्र व्रते गन्धादिवर्जनम्। ऋतौ व्रते स्त्रोगामित्वं श्राद्धाहे न च तद्भवेत्। चतुर्थाहपरित्याग: प्रशस्तसुतकाणिः । एकादशी. भोजने तु निन्दानित्यत्वसाधकम्। नित्य सदादिविखजिदयावज्जीवनयौ तथा। अशक्तौ मनसा कर्मनित्यात् पापक्षयादिकम् । एकादशीव्रतफलं रात्रिसत्रनयस्तथा । न्यायः संयोगपार्थक्य वृद्धिवादस्य नित्यता। एकस्य नित्यकाम्यत्वे योषित्श्राद्धविवेचनम्। अपिण्ड कमघाशाहात् पक्षश्राद्धान्तरं न च । पार्वणासनदानादौ ये चात्रत्वेति निर्णयः। पर्य्यदासस्तथा मायमुषाद्यघटिकास्तथा। उपवासाधिकारी च कृष्णाया. मधिकारिता। वैष्णवानां सपुत्त्राणां तत्र वैषणवलक्षणम् । नित्योपवासे रव्यादिदोषाभाव उपोषणम्। सप्तवारेष्वथा यः पिटशेष उपोषणे। पूर्णतिथिखरूपच्च पूर्णकादशिका तथा। For Private and Personal Use Only

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 694