Book Title: Smruti Tattvasya Part 02
Author(s): Raghunandan Bhattacharya
Publisher: Jivanand Vidyasagar

View full book text
Previous | Next

Page 17
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादशीतत्त्वम्। देयत्वम् उद्देश्यगतसंख्याया अविवक्षायां ग्रहं सम्मा त्यत्र उद्देश्यग्रहस्याविवक्षा स्यात् साम्यात् । तथाच चमसादेरपि सम्मानप्रसङ्गः सचायुक्तः चमसाधिकरणे हि प्रकृतयागसम्बन्धिसोमपात्रत्वाविशेषण ग्रहपदस्य चोपलक्षणार्थत्वेन चमसानामपि सम्मार्जनमाध सिद्धान्तितं 'अनुवाद्यमनुका तु न विधेयमुदीरयेत्। नद्यलधास्पदं किञ्चित् कुत्रचित् प्रतिष्ठति' इति न्यायेन केवल सम्मार्गविध्ययोग्यत्वादुद्देश्येम भाव्यम्। तच्च ग्रहशब्द न समर्पितं न च चमसल क्षणार्थीग्रहशब्दः। ग्रहयागावान्तरापूर्वसाधनस्यान्तरङ्गस्य तेन लक्ष्यमाणत्वात्। अन्यथा तदसाधनस्यापि ग्रहस्य सम्मार्गः प्रस. ज्येत ब्रोहियवयोस्त्ववान्तरापूर्वभेदाभावात् प्रौहिन् प्रोक्षतोत्यत्र ब्रीहिशब्दो यवोपलक्षणार्थ इति उक्त ततश्च प्रहेषु एव सम्मार्ग इति। ननु यदि ग्रह उद्देश्यत्वेन विधिपरिग्टहीत. स्तर्हि तदेकत्वमपि पखेकत्ववहिवक्षितं स्यात्। मैवं ग्रहगतन्त्वे कवं ग्रहान् प्रत्यवच्छ दकत्वेन रूपेण न विवक्षितं युक्ताहि पशुना यजेत इत्यत्र उपादेयविशेषणत्वादेकत्वविवक्षा एकप्रसवतयैकशविशिष्टयागविधिसम्भवात्। पत्र तु ग्रहत्वैकल्बयोः सम्भार्गविधावुह श्यमानयोर्गुणानाञ्च पदार्थबादसम्बन्धः समत्वात् स्यादिति न्यायेन परसम्बन्धादेकग्रहस्यैव उद्देश्यत्वेन पर्यवसानात् प्रत्युद्देश्य वाक्यसमाप्तिः स्यात्। ग्रहमेकं सम्माष्:ति ततश्च वाक्यभेदः स्यात् अतोअहवन सर्वान् प्रकृतानन्द्य सम्मार्गमात्रं विधेयम् एवं यचोभयं हविरन्विच्छत् स ऐन्द्रं पञ्चशरावं चर' निर्वपत् इत्यत्व उभयत्वमविवक्षितं तदुक्तं प्रत्यर्थोऽपि खल्खेतदुहे. शस्य विशेषणम्। संख्यया तुल्यनीतित्वादविवक्षां प्रपद्यते। एवं वर्गकाम इत्यत्र पुंस्त्वमविवक्षितम्। अतएवोक्तं 'प्राप्त For Private and Personal Use Only

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 694