Book Title: Smruti Tattvasya Part 02
Author(s): Raghunandan Bhattacharya
Publisher: Jivanand Vidyasagar

View full book text
Previous | Next

Page 12
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादशीतत्त्वम् । निमित्तान्तरवन्न सक्दनुष्ठानेनैव शास्त्रार्थसिद्धिः। नैमित्तिकश्राद्धादावमावास्वावच्छिन्नजीवनस्याधिकारिविशेषणस्यैकत्वात् सककरणेनैव शास्त्रस्य सफलकत्व नैकामावास्यायामेव पुनः पुनः क्रियया तथात्व विधिगौरवापत्तेः। न हि तत्र सक्कत्करणमेव शास्त्र विना सिध्यति। अतएव स्मृतिः। 'यथाब्देनाब्दिकं कर्म मासेनैव च मासिकम्। न्यूनाधिकं न कर्तव्यं नचैकत्र क्रियाइयम्'। एकस्याः क्रियाया एकदा वारहयविधानं न युक्तमिति हलायुधः। 'अमावास्याभेदे पुनस्तदवच्छिन्न जौवनभेदादधिकारावृत्त्या शास्त्रार्थोऽप्यावर्त्तते इत्येतत् न्यायमूलमेव व्याख्या वचन दयं जीमूतवाहनेन लिखितं यथा। 'निमित्त कालमादाय वृत्तिविधिनिषेधयोः । तत्र पूज्ये विधेत्तिनिषेधः कालमानके। तिथीनां पूज्यता नाम कर्मानुष्ठानतो मता। निषेधस्तु निवृत्त्यात्मा कालमाज मपेक्षते'। पूज्ये युग्मादिनेति शेषः । कालमाधवीये वृद्धगर्गः। 'निमित्तं कालमादाय वृत्तिर्विधिनिषेधयोः। विधि: घूज्य तिथौ तत्र निषेधः कालमानके। तिथीनां पूज्यता जाम कर्मानुष्ठानतो प्रता। निषेधस्तु निवृत्त्यात्मा कालमानमपेक्षते'। रविसंक्रान्तौ तु तदुपललितपुण्यकाल एव ग्राह्योविधिवनिषेधेऽपि। कालान्तरकल्पने गौरवाहचनाभावाच । मंक्रान्त्य पवासस्य व्रतत्वेन भावरूपत्वातटितवादा उभय. थापि तत्र पूज्य विधेत्तिरित्यनेन पुण्य कालयुक्ताहोरात्रकर्तव्यता एवमेव गुरुचरणाः । प्रत्युत एकास्मिन् काले विधयप्रतिषेध्ययोः पुण्यपापयोः प्रतिपादक कामधेनुनयतकालिकाका ल्पतरुक्कत्य-चिन्तामणिहेमाद्रिवाचस्पतिमिश्रतिदेवीपुराणम् । 'अतीतानागतो भोगो नाशः पञ्चदश स्मृताः । सान्निध्यन्तु भवेतत्र ग्रहाणां संक्रमे रवेः। व्यवहारो भवेल्लोके चन्द्रसूर्योप For Private and Personal Use Only

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 694