Book Title: Smruti Tattvasya Part 02
Author(s): Raghunandan Bhattacharya
Publisher: Jivanand Vidyasagar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एकादशीतत्त्वम्।
विधानन्तु संवत्सरप्रदीपे। 'प्रातःसन्ध्यां ततः कृत्वा सङ्कल्प बुध प्राधरेत्' । शान्तिपर्वणि 'गृहौलौडूम्बरं पात्रं वारिपूर्णसुदम खः । उपवासन्तु ग्रहीयादयहा सङ्कल्पयेहुधः । देवतास्तस्य तुषन्ति कामिकं तस्य सिद्धाति। अन्यथा तु वृथा माः क्लिश्यन्ति स्वल्पबुद्धयः'। यहेति पक्षान्तरम्। सेन ताम्रपानाभावे सङ्कल्पमात्र कल्पतरौ तु यह ति नतादिव्रत. परम् । तदयुक्तं तत्पदाध्याहारापत्तेः। यत्सकल्पयेत्तद्ग्रही यादित्यनेनैवोपपत्तौ वाकारोपवासपदवैयर्थ्यापत्तेश्च । तथाच कालमाधवीये वराहपुराणं ग्रहोलौडम्बरं पात्रं वारिपूर्णमुदन खः। उपवासन्तु ग्टह्नोयात् यहा वार्येव धारयेत् । यद्यपि व्रतं शास्त्रविहितोनियम इति यथा अश्राइमोजी अर्थित्वात् प्रवृत्तौ नियम इति सतिं भोजने प्रश्रादमेव भुक्त इति वैयाकरणा: 'तथा नियमो व्रतमस्त्री तच्चोपवासादि. पुण्य कम्' इत्याभिधानिकाः। शास्त्रविहितोनियमोव्रतमिति तच उपवासादिलक्षणमित्यर्थः। तथापि तन्मानं व्रतमिति न वाच्यम् ऋतुकालाभिगामी स्यादित्यादावतिव्याप्तः। ग्टहीत. बताकरणे दोषमाह छागलेयः । 'पूर्व व्रतं गृहीत्वा यो नाचरेत् काममोहितः। जीवन् भवति चाण्डालो मृतः खा चैव जायते। हादशीव्रतमादाय व्रतम करोति यः। हाद. शाब्द व्रतं चौणं निष्फलं तस्य जायते' इति नारदीयवचनात् हादश्यां विशेषोऽपि। प्रायश्चित्तमाह पद्मपुराणं 'लोभामोहात् प्रमादादा व्रतभङ्गो यदा भवेत्। उपवासनयं कुयात् कुर्याहा केशमुण्डनम्। प्रायश्चित्तमिदं कृत्वा पुनरेव व्रती भवेत्। वा शब्दः समुञ्चये तेन मुण्डनञ्च कतव्यमिति प्रायश्चित्तविवेकः। प्रमादस्य सवत्कृतत्वे प्रतिप्रसूते देवलः। 'सर्वभूतभयं न्याधिः प्रमादीगुरुशासनम् ।
For Private and Personal Use Only

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 694