Book Title: Saral Sanskritam Prathama
Author(s): Bhaktiyashvijay
Publisher: Divyadarshan Trust
View full book text
________________
(3) गु४रातीनो संस्कृत विग्रड डरी सभास 5शे :1. અનન્તી છે કૃપા જેમની એવા તે અર્રિહંત પરમાત્મા અદ્ભુત છે સ્વાધ્યાયો જેના એવી તે ચોપડી – મેળવાયેલી છે નમ્રતા જેના દ્વારા એવા તે મહામુનિ –
2.
3.
4.
5.
ક્રૂર છે હૃદય જેનું એવો તે કાલસૌકરિક (કસાઈનું નામ)– ઉદાર છે મન જેનું એવા તે મહાવીર સ્વામી – सभासवायोनो विग्रह री गुभराती अशे :
(4)
1. सिक्तवृक्षं वनम् -
2.
पृष्टागमः शिष्यः
3.
इष्टमोक्षाः श्रावकाः
4.
बुद्धग्रन्थाः श्रमणाः
5.
त्यक्तपापाः साधवः
(5) वार्ता वांथी आपेस प्रश्नोना संस्कृतमां श्वाष आयो :पुरा किल ब्रह्मपुरं नाम नगरमासीत् । तस्य निकषा एव महद्वनमासीत् । तस्मिन् बहवो वानरा अभवन् ।
अथ अस्मिन् नगरे जना एवममन्यन्त परस्परमकथयन् च 'यदस्मिन् वने घण्टाकर्णो नाम राक्षसः वसति, स जनान् खादति घण्टां च ताडयति । एकदा केनाऽपि पौरेण केनचिद् व्याघ्रेण खादितस्य पान्थस्य रक्तादीनि दृष्टानि । स नगरमागत्य कथितवान् 'मया दृष्टानि घण्टाकर्णेन खादितस्य जनस्य रक्तादीनि ।'
ततोत्रस्तैः पौरैः नगरं त्यक्त्वान्यत्र गन्तुमारब्धम् । ततस्तस्य पुरस्य नृपतिना घोषितम् 'यः कश्चिदिमं घटाकर्णं ताडयेत् तस्मा अहं पारितोषिकं यच्छेयम् ।'
तदनन्तरं कश्चित्प्राज्ञः पुरुषो वनमगच्छत् । घण्टारवमनुसरंश्व घण्टां ताडयतो वानरानपश्यत् । फलैस्तान् प्रलोभ्य तेभ्यो घण्टामादाय नगरे घोषितवान् 'मया ताडितो घण्टाकर्णो मृतः तस्य घण्टा च मयाऽऽनीता ।' ततो राज्ञो महत् पारितोषिकं लब्ध्वा स महतीं प्रतिष्ठामलभत ।
-
प्रश्नो :
(१) नगरस्य नाम किमासीत् ? (२) कस्मात् पौराः सहसा त्रस्ताः ? (3) प्राज्ञेन किं कृतम् ? (४) राज्ञा किं घोषितम् ?
( 4 ) अस्याः वार्तायाः नाम किं
स्यात्
?
है. सरस संस्कृतम्-१ ४.४.४२५८४.XXX..x416 - 3133

Page Navigation
1 ... 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304