Book Title: Saral Sanskritam Prathama
Author(s): Bhaktiyashvijay
Publisher: Divyadarshan Trust
View full book text
________________
) गङ्गायाः मध्यम् = मध्येगङ्गम् । (iuनी वय्ये) अथवा
) गङ्गाया: पारात् = पारेगङ्गात् । गङ्गाया: मध्यात् = मध्येगङ्गात् । (3) सुप्सु५ समास :
ઉપર જણાવેલા સમાસોમાંથી કોઈપણ સમાસ ન હોય તેવા સમાસો આમાં सावे. El.d. ) पूर्वं श्रुतम् = श्रुतपूर्वम् । ) पूर्वं भूतम् = भूतपूर्वम् ।
पूर्वं दृष्टम् = दृष्टपूर्वम् । ) तिष्ठन्ति गावः यस्मिन् काले सः = तिष्ठद्गुः कालः ।। (4) पृषोशहिसमास :
જેમાં સમાસ થયેલા પદો બદલાયા હોય તે. • पृषत: उदरं = पृषोदरम् (५वन) ) मनसः ईषिणः = मनीषिणः विद्वांसः । ) मह्यां रौति = मयूरः । (भोर) वारीणां वाहकः = बलाहकः । (वा.)
शबाना शयनम् = स्मशानम् ।। • पिशितं आचामति इति पिशाचः ।
- धातुमो >18 - १ - परस्मैप :- प्रति + बुध् = प्रतिषोप पावो. उद् + बुध् = वि.सित थj, vlel j|[To awake] [To blossom] | प्र + नम् = अत्यंत नभ७।२ ७२वो.
[To bow gracefully] - शहो તત્સમ શબ્દો > अ शन्त नपुंसलिंग:> अशन्त पुल्लिंग :- कुटुम्ब = कुटुंब. [Family] स्वीकार = स्वी२ [Accept] रत्न = रत्न [Gem] विचार = वियर [Thought] | प्रायश्चित्त = पापनो 3 [Atonement] HT ARE संस्कृतम्-१ (RFRDS.SE.S.S.8 16-32.88

Page Navigation
1 ... 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304