Book Title: Saral Sanskritam Prathama
Author(s): Bhaktiyashvijay
Publisher: Divyadarshan Trust
View full book text
________________
→ आ शन्त स्वादि :- 18 व्यंxid Aal निर्जरा - नि, नव तत्त्वभानु मे तत्प,* 'शशिन्' प्रभार ३५ :કર્મને ખપાવવા.
वादिन् = पाही, पा६ ४२नार + अव्यय :
> नामन् = नाम, सेनाथी ७१ सायं = Aid [Evening]
शरी।हिने पाभे. कदापि = स्यारेय ५९ [Anytime] किल = ५२५२ [Really]
(1) संस्कृत- गुराती २ :1. अनन्तकेवलज्ञानालोकिततत्त्वो जगद्गुरुः संसारदुःखत्रस्तान्
जीवान् संसारदु:खाद् रक्षितुं सम्यक् तत्त्वमुपादिशत् । गुर्जरदेशमहामन्त्रिणा वस्तुपालेन गुर्जरदेशसेनापतिना च तेजपालेनाऽल्पसैन्येनाऽपि बुद्धिप्रभावाद् रिपवः पराजिता: गुर्जरदेशश्च रक्षितः, वयं गुर्जरास्ताभ्यां कृतज्ञतामर्पयामः । विविधधनधान्यसमृद्ध राजगृहनगरेऽत्यन्तसमृद्धियुक्तकुलसञ्जातोऽपि शालिभद्रस्तान् विषयान् तृणमिव मत्वा त्यक्तवान्, यतः एते सर्वेऽपि विषया मृत्या आगते सति रक्षितु
न प्रत्यलाः । 4. तीव्रतमतपोध्यानानलदग्धसर्वकर्मा स गजसुकुमालमुनिः
शुभध्यानयुक्तो लोकालोकस्थवस्तुप्रकाशक केवलज्ञानं लब्ध्वा मोक्ष गतवान् । आपदभिभूतोऽपि यो न धर्मं त्यक्तवान् सोऽयं स्कन्दको महामुनिः । रामः पिताऽपि, पुत्रोऽपि, दशरथापेक्षया पुत्रो रामः लवणाङ्कशापेक्षया पिताऽपि । अतो नैव 'अय पुत्र एव, पितैव वे'ति अवधारण सम्यगिति अन्यवादिवचननिरासप्रत्यलं वचन
भगवतोदितम् । 7. तदा जनाः 'इदमित्थमेवे'त्यवधारणेन मिथ्यात्वयुक्ता आसन,
नैयायिकाद्यन्यदर्शनेष्वपि तथैवोदितमासीत्, किन्तु भगवतोदितम् ES ARE संस्कृतम्-१3.38RNDS.3.3.3.3.3.346-3 १.३.४
5.

Page Navigation
1 ... 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304