________________
साहित्यदर्पणे
वाक्केल्यधिबले गण्डमवस्यन्दितनालिके ।
असत्प्रलापव्याहारमृद(माद)वानि च तानि तु ॥ २५६ ॥ तत्रोद्घात्य(त)कावलगिते प्रस्तावनाप्रस्तावे सोदाहरणं लक्षिते ।
मिथो वाक्यमसद्भूतं प्रपश्चों हास्यकुन्मतः । यथा विक्रमोर्वश्यामबलभीस्थविदूषकचेटथोरन्योन्यवचनम् ।
त्रिगतं स्यादनेकार्थयोजनं श्रुतिसाम्पतः ॥ २५७ ॥ यथा तत्रैव'राजा--
सर्वक्षितिभृतां नाथ! दृष्टा · सर्वाङ्गसुन्दरी ।
वाक्केलिः, अधिबल, गण्डम्, अवस्यन्दितं; नालिका, असत्प्रलापः; ब्याहारा मृदवं चेति ॥ २५६ ॥
तत्रोद्घाल्यकावलगितयोः (४०३, ४०८ पृ०) प्रस्तावनाऽवसरे सोदाहरणं लक्षितत्यादवसरप्राप्त प्रपञ्च लक्षयति-मिथ इति । मिथ:-परस्परम, असतभूतं मिथ्यास्वरूप, हास्यकृत-हास्यकारकं वाक्यं पदसमूहः, प्रपञ्चः = तमामको वीथ्यङ्गभूतः, मतः ।
प्रपञ्चमुदाहरति-पथेति । वलभी = चन्द्रशाला, कर्वस्थितप्रकोष्ठविशेषः ।
विगतं लक्षयति-त्रिगतमिति । श्रुतिसाम्यतः-शन्दश्रवणसःम्यात, अनेकाऽर्थयोजनम् = अनेकाऽर्थप्रत्यायनं, 'त्रिगत' नाम वीथ्यङ्गम् ।। २५७.॥
- त्रिगतमुदाहरति-सर्वेति । प्रश्नपक्षे हे सर्वक्षितिभृतां नाथ ! = हे सकलपर्वतानां स्वामिन् ! अस्मिन्, रम्ये-रमणीये, वनान्ते-काननकमागे, मया, विरहिता= सञ्जातविरहा, सर्वाऽङ्गसुन्दरी = सकलाऽवयवमनोहरा, रामा = काऽपि स्त्री, स्वया
___ वाक्कलि, अधिवल, गण्ड, अवस्यन्दित, नालिका, अरुत्प्रलाप, व्याहार, मृदव ॥ २५६ ॥
इनमें उद्धात्यक और अवलगित प्रस्तावनाके वर्णनके अवसरमें उदाहरणके -साथ लक्षित हुए हैं।
प्रपञ्च-परस्परमें मिथ्याभूत हास्यकारक वाक्यको "प्रपञ्च" कहते हैं।
जैसे विक्रमोर्वशीमें चन्द्रशालामें रहे हुए विदूषक और चेटीका परस्पर वाक्य (प्रपञ्च ) माना गया है।
विगत-शब्दश्रवणकी तुल्यतासे वहाँपर अनेक अर्थोकी योजना होती है, उसे त्रिगत" कहते हैं ।। २५७ ॥
जैसे वहीं (विक्रमोवंशी ) पर राजा-हे संपूर्ण पर्वतोंके स्वामिन् ! इस