Book Title: Padmapurana Part 04
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram

View full book text
Previous | Next

Page 3
________________ अथ पाध्यायविषयानुक्रमः । तत्रान्तिमं षष्ठमुत्तरखण्डम् । विसतसंवा नारदमहेभर संवादः, नारदकृतो भग व र्ण.. रुदं जुदा . ..... ... नन्द्यादिंगशैर्देवैश्च जालं- " - . ... रापारलगा....... ..............११. णेनम् , कैलासगतेन्द्रकृतनृत्यतुष्टाच्छंकरादिन्द्रकृत- सड्यामरूपवरयाचनम् , इन्द्रस्य वाहुबलगर्वदर्शन पूर्वकक्रुद्धशंक दावि तमूर्तिमत्क्रोधस्य शिवाज्ञया .: सागरात्स्वर्गसिन्धौ जालंधररूपेणाऽऽविर्भावः, जालधरत्याभधायाः कारणव्युत्पत्त्यावर्णनम्, जा. स्य ब्रह्मणो वरप्राप्तिवर्णनम् .. जालंधरस्य बाल्यावस्थावणनम्, जालंधरस्य राज्याभिषेकवर्णनं वृन्दया सह जालंधरस्य विवाहव र्णनं च ... ... ... ... ... ... स्वपितव्यस्य क्षीरोदधेर्मथनकारणज्ञानायेन्द्रं प्रति जालं। घरकृतदृतप्रेषणवर्णनम् ... ... ... ... जालंधरानुयायिदैत्यानां देवानां च परस्परं युद्धवर्ण नम, विष्ण्वादीनां कालनेम्यादिभिर्यद्धवर्णनम् इन्द्रबलयाद्वयुद्ध इन्दकृतमुद्गरघातेन बलस्य तत्तदव___यवेभ्यो हीरकाद्यनेकरलानामुत्पत्तिवर्णनम्, इन्द्र कृतबलवधवर्णनम्, बलाज्ञया तत्पल्याः प्रभावत्या नदीत्वेन विपरिणामवर्णनम् ... ... ... जालंधरकृतेन्द्रपराभववर्णनम्, विष्णुजालंधरयोयुद्धे विष्णुकृतजालंधरसैन्यनाशवर्णनम्, जालंधरकृतदिव्योषधीयतद्रोणाद्यानयनम् , जालंधरवाणप्रहारेण विष्णुमूर्छाप्राप्तिः, लक्ष्म्याज्ञया कृतवन्दनाय जालंधराय विष्णुकृतवरदानप्रतिज्ञा. जालंधरप्रार्थनया विष्णुकृतजालंधरगृहवासवर्णनम् ... ... ... सकलदेवपराजयपूर्वकजालंधरसौराज्यवर्णनम् ... सकलदेवप्राधितशंकरकृतसकलदेवतेजोमयचक्रविधान वर्णनम् ... ... ... ... ... ... नारदमुखात्पार्वतीरूपातिशयश्रवणपूर्वक शंकरं प्रति ___ जालंधरकृतदूतप्रेषणम्, प्रसङ्गात्कीर्तिमुखोत्प- लाना स में दयानक re राभवः, मारया : वेषभार माँग प्रति जालंधरकनगननम्, मायाशंकरस्य पावत्याश्च संवादः, पार्वत्याश्चिन्ता प्राप्तिः ... ... ... ... ... ... १४ जालंधरकृतपार्वतीछलज्ञानपूर्वकं विष्णुकृतवृन्दाहरण संकल्पः, वृन्दायाः स्वप्ने जालंधरशिरग: काली कृ. । तभक्षणदर्शनम्, स्वप्नदर्शनतप्ताया वृन्दाया वनग- . | मनम् , वृन्दाया राक्षसदशेनम् ... ... ... १. ३ स्वानुचरेण सह तापसवेषधारणपूर्वकं विष्णुकृतं राक्षसा द्वन्दामोचनम् ,व्याधदर्शनीताया वृन्दायास्तापसवेषधारिविष्ण्वाश्रमप्राप्तिः, चित्रशालायां भर्तृशिरआ लिङ्गनाच्छिरसः सर्वावयवप्राप्तिरूपकपटतापसाशीर्वा४ दप्राप्तिपूर्वकं वृन्दाकृतचित्रशालागमनम् , वृन्दाक५ तभर्तृमुखचुम्बनमात्रात्तस्य जालंधररूपेण परिणामवर्णनं तेनैव मायाजालंधरेण सह वृन्दारतिवर्णनं च, कदाचित्सुरतान्ते तापसवेषधारिणं विष्णुं दृष्ट्वा वृन्दाकृततद्भर्त्सनम् , विष्णुं प्रति वृन्दाकृतं त्वद्भााया हरणं भविष्यतीति शापदानम् , वृन्दाकृतविष्णुमङ्गदापितस्वशरीरशोषणवर्णनम्, वृन्दाया योगबलेन ब्रह्मपथगमनम् , वृन्दादेहस्य तत्सखीकृतदाहवर्णनम् , यत्र वृन्दया देहत्याग: कृतस्त स्थानस्य वृन्दावनत्वकथनम् ... ... ... १६ शिवरूपेणाऽऽगतस्य जालंधरस्य परीक्षार्थ गौरीकृत स्वसखीप्रेषणम् , स्वमखीदर्शन लिङ्गनमात्रात्तवीर्यच्युत्या तन्मायावित्वनिश्चयेन गौरीकृतकमलनि वासवर्णनं गौरीसखीनां भ्रमररूपेण परिणामवर्णनं ९. च, चण्डमुण्डप्रेषितदृतमुखात्स्वभार्यापानिवत्य श्रवणपूर्वक सङ्ग्रामे जालंधरागमनम् , ... ... १० जालंधरशंकरयोर्युद्धं जालंधरसैन्यस्थदैत्यैवीरभद्रादी नां च युद्धम् , मृतदेयानां शुक्रकृत पुनरुजीवनदर्शनपूर्वकशंकरप्रेषितकृत्याकृतं स्वयोनी शुक्रस्थाप

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 697