Book Title: Padmapurana Part 04
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram
View full book text
________________
१२३८ महामुनिश्रीव्यासप्रणीतं
[ ६ उत्तरखण्डेनरनारायणो देवो यत्र तिष्ठति नारद । तस्य स्वरूपं तेजश्च वक्ष्यामीह च सांपतम् ॥ २ हिमपर्वतशृङ्गे च कृष्णाकारतया द्विज । पुरुषो तत्र वर्तेते नरनारायणावुभौ ॥
धेत एकस्तु पुरुषः कृष्णो ोकस्ततः पुनः । तेन मार्गेण ये यान्ति हिमाचलकृतोद्यमाः ॥ ४ पिङ्गलः श्वेतवर्णश्च जटाधारी महान्प्रभुः । कृष्णो नारायणो 'ह्येष जगदादिमहाप्रभुः ॥ ५ चतुर्बाहुमहाश्रीमान्व्यक्तोऽव्यक्तः सनातनः। उत्तरायणे महापूजा जायते तत्र सुव्रत ॥ ६ षण्मासादिकपर्यन्तं(?) पूजा नैव च जायते । हिमव्याप्तं तदा जातं यावद्वै दक्षिणं भवेत् ॥ ७ अत एतादृशो देवो न भूतो न भविष्यति । तत्र देवा वसन्तीह ऋषीणां चाऽऽश्रमास्तथा ॥८ अग्निहोत्राणि वेदाश्च ध्वनिः प्रश्रूयते सदा । तस्य वै दर्शनं कार्य कोटिहत्याविनाशनम् ॥ ९ अलकनन्दा यत्र गङ्गा तत्र स्नानं समाचरेत् । कृत्वा स्नानं तु वै तत्र महापापात्प्रमुच्यते ॥ १० यत्र विश्वेश्वरो देवस्तिष्ठत्येव न संशयः । एकस्मिन्वत्सरे तत्र सुतपस्तप्तवानहम् ॥ ११ तदा नारायणो देवो भक्तानां हि कृपाकरः। अव्ययः पुरुषः साक्षादीश्वरो गरुडध्वजः ॥ १२ सुप्रसन्नोऽब्रवीन्मां वै वरं वरय सुव्रत । यं यमीप्ससि देव त्वं तं तं कामं ददाम्यहम् ।। त्वं कैलासाधिपः साक्षाद्रुद्रो वै विश्वपालकः ॥
रुद्र उवाचअलं गृह्णामि भो देव सुप्रसन्नो जनार्दन । द्वौ वरौ मम दीयेतां यदि दातुं त्वमिच्छासि ॥ १४ तव भक्तिः सदैवास्तु भक्तराजो भवाम्यहम् । सर्वे लोका ब्रुवन्त्वेवमयं भक्तः सदैव हि ॥ १५ तव प्रसादादेवेश मुक्तिदाता भवाम्यहम् । ये लोका मां भजिष्यन्ति तेषां दाता न संशयः॥१६ विष्णुभक्त इति ख्यातो लोके चैव भवाम्यहम् । यस्याहं वरदाता तु तस्य मुक्तिर्भविष्यति १७ जटिलो भस्मलिप्ताङ्गो ह्यहं च तव संनिधौ । तव देव प्रसादेन लोके ख्यातो भवाम्यहम् ॥ १८ इति श्रीमहापुराणे पाद्म उत्तरखण्ड उमापतिनारदसंवादे बदरीनारायणमाहात्म्ये रुद्रप्रसादो नाम द्वितीयोऽध्यायः ॥ २ ॥
आदितः श्लोकानां समष्ट्यङ्काः-३१७६०
अथ तृतीयोऽध्यायः ।
सूत उवाचएकदा नारदो द्रष्टुं पाण्डवान्दुःखकर्शितान् । ययौ काम्यवनं विप्राः सत्कृतस्तैर्यथाविधि ॥ अथ नत्वा मुनिश्रेष्ठं युधिष्ठिर उवाच ह ॥
युधिष्ठिर उवाचभगवन्कर्मणा केन दुःखाब्धौ पतिता वयम् ।।
सूत उवाचतमुवाच ऋषिदुःखं त्यज त्वं पाण्डुनन्दन । मुखदुःखसमाहारे संसारे कः सुखी नरः॥ ईश्वरोऽपि हि न स्थायी पीड्यते देहसंचयैः । न दुःखरहितः कश्चिद्देही दुःखसहो यतः ॥
___ * इदमधे नातीव संगतम् । + एतदने ङ.पुस्तके 'तदा नारायगो देवो वरं हि दत्तवान्प्रमुः' इत्यर्धमाधिकम् । इट.... चैतदध्यायान्ते 'भवाम्यहम्' इत्यस्याग्रे कदाचित्पठितुं योग्यं स्यात् ।
१. ज. स. येकज । २ अ. र्यन्ता पू । ३ इ. त्वमर्हसि । ४ फ. "हं मन्त्रदा ।

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 697