Book Title: Padmapurana Part 04
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram
View full book text
________________
पहामुनिश्रीव्यासपणीस
[६ उत्तर खण्डेपठितव्यं विशेषेण विष्णोः सायुज्यमामुयात् । विष्णोर्नामसहस्रं तत्पावनं भुवि विश्रुतम् ॥ १० चतुर्विंशतिमूर्तीनां स्थानकानीह संवदे । तेषां च मातापितरावन्तरं च ब्रवीम्यहम् ॥ गोत्रं वेदांश्च तेषां वै कर्माणीह तथैव च । स्त्रियस्तेषां प्रवक्ष्याम यथाविज्ञानदर्शनात् ॥ १० चतुर्विंशत्येकादशीद्वादशीनां प्रभावताम् । गोदावर्याश्च माहा* शङ्खचक्रादिधारणम् ॥ २० ब्राह्मणानां विशेषेण धारणं विधिपूर्वकम् । यमुनायाश्च माहाट गिल्लिकायास्तथा मुने ॥ २१ वेत्रवत्याश्च माहात्म्यं वच्म्यहं ते न संशयः । 'गिल्लितीर्थोद्भवं पुण्यं शिलाक्षेत्रं महच्च यत् ।। २२ *एतत्सर्व प्रवक्ष्यामि खण्डे धुत्तरसंज्ञके । अर्बुदेश्वरमाहात्म्यं तत्र तीर्थादिकं च यत् ।। सरस्वत्यांश्च माहात्म्यं सिद्धक्षेत्रादिकं च यत् । पद्मनाभसमुत्पत्तिस्तुलस्याश्चैव धारणम् ॥ २४ गोपीचन्दनमाहात्म्यं पैट्टपजा तथैव च । निरञ्जनस्य माहात्म्यं तथा विज्ञानदर्शनम् ॥ तत्र दीपप्रदानं च धूपदान विशेषतः । कार्तिकस्याथ माहात्म्यं माहात्म्यं माघजं तथा ॥ २॥ सर्वेषां च व्रतानां च माहात्म्यं विधिपूर्वकम् । शृणु नारद वक्ष्यामि जगन्नाथाख्यमुत्तमम् ॥२॥ यदृष्ट्वा मुच्यते लोको ब्रह्महत्यादिपातकात् । यत्र सिक्थं तथा भुक्तं पारलौकिकदायकम् ॥ ब्राह्मणा यत्र भुञ्जन्ति वेदशास्त्रविशारदाः । अन्येषां चैव लोकानां का कथा चैव सुव्रत ॥२॥ पञ्चविंशत्यत्र नागा नर्तक्यो विविधास्तथा । ब्रह्महत्या बालहत्या गोहत्याना(ऽपि) तथैव च। ताः सर्वा विलयं यान्ति जगन्नाथस्य दर्शनात् । जगन्नाथे युच्चरञ्जन्तुर्महापापैः प्रमुच्यते ॥ ३१ विष्णोः पूजनकं पुष्पैस्तस्य माहात्म्यमुत्तमम् । पर्वतानां वर्णनं च देशानां वर्णनं तथा ॥ गोपूजनादिमाहात्म्यं सिद्धानां चैव पूजनम् । सिक्थे दत्ते तु यत्पुण्यं सर्व संपवदाम्यहम् ।। कदलीगर्भदानं च वृक्षदानं ततः परम् । अश्वदानं हस्तिदानं जपमाहात्म्यमुत्तमम् ॥ मत्रदीक्षागमश्चैव गुरोर्लक्षणमेव च । शिष्यस्य लक्षणं प्रोक्तं यथा पौराणिका विदुः॥ १VN चरणोदकमाहात्म्यं पितृश्राद्धादिकं च यत् । पितृक्षयाहे दानं च नीलोत्सर्गविधिस्ततः॥ ॥ ग्रहणं चन्द्रसूर्यस्य तत्र दानं च यद्भवेत् । शालग्रामस्य माहात्म्यं माहात्म्यं माल्यगन्धयोः॥३ . दर्शम्यैकादशीवेधं द्वादशीहरिवासरम् । तेषां चैव तु माहात्म्यं रुद्रनामादिकं च यत् ॥ ३ मथुरायाश्च माहात्म्यं कुरुक्षेत्रादिकं तथा । सेतुबन्धस्य चाऽऽख्यानं श्रीरामेश्वरजं तथा ॥ ३९ व्यम्बकस्य च माहात्म्यं पञ्चवट्याश्च यत्फलम् । दण्डकारण्यमाहात्म्यं शृणु वाडवसत्तम ४५ दण्डकारण्यमाहात्म्यं नृसिंहोत्पत्तिकारणम् । गीतायाश्चैव माहात्म्यं तथा भागवतस्य च ॥ ४१ कालिन्याश्चैव माहात्म्यमिन्द्रप्रस्थस्य वर्णनम् । रुक्माङ्गदचरित्रं तु महिमा वैष्णवस्य च ॥ ४२२ वैष्णवे ह्येकभुक्ते तु शृणु वाडवसत्तम । ससागरां च पृथिवीं दत्वा चैव च यत्फलम् ॥ ४0 तत्फलं समवाप्नोति भुक्ते ोके तु वैष्णवे। सात्त्विकाः सत्त्वसंपन्ना राजसाः कामुकाः स्मृताः४१ तामसा अधमाः प्रोक्ता वैष्णवानां तु लक्षणम् । ब्राह्मणा वैष्णवा ये तु वेदधर्मपरायणाः॥४५
* अयं श्लोकः क्वचिनास्ति ।
१. च । श्रिय । २ क. प्रभावजम् । ३ क. स. च. झ. ट. "त्म्यं गलिं । ४ क. ख. च. ज. झ. ह. गल्लिती द्भवं । ५ व. त्यादिमा । ६ क. च. ज. झ. पदपू । ७ क. स. च. ज. झ. "नं तथैव च । का। ८ झ. म. "त्या हवा गोनां त । ९क. ख. च. ज. झ. स्तन्माहात्म्यमपि त्रुवे । । १० झ.म् । सेवनादन यत्पुण्यं तत्सर्वे प्र । ११ "स्य तथा निर्माल्यगन्धनम् । । १२ . शम्का " । १३ ख च. न झ. 'स्य माहात्म्यं श्री'।
marati
-
-

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 697