Book Title: Padmapurana Part 04
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram
View full book text
________________
१२४२
महामुनिश्रीव्यासप्रणीतं
[ ६ उत्तरखण्डेतवाऽऽत्मजो विक्रमेण त्रैलोक्यं भोक्ष्यते ध्रुवम् । जम्बुद्वीपे महापीठं योगिनीगणसेवितम् ॥१६ आप्लावितं त्वयेदानीं मुश्च जालंधरालयम् । तत्र राज्यं प्रयच्छास्मै तनयाय महार्णव ॥ अजेयश्चाप्यबद्धश्च तत्रस्थोऽयं भविष्यति ॥
नारद उवाचएवमुक्तोऽर्णवः प्रीत्या भार्गवेणीथ लीलया । अपमृप्य सुतप्रीत्यै जले स्थलमदर्शयत ॥ १८ शतयोजनविस्तीर्णमायतं च शतत्रयम् । देशं जालंधरं पुण्यं तस्य नाम्नैव विश्रुतम् ॥ दैत्यवर्य समाहूय मयं प्रोवाच सागरः॥ . समुद्र उवाचपुरं जालंधरे पीठे कुरु जालंधराय वै ॥
नारद उवाचअम्भोधिनैवमुक्तस्तु चक्रे रत्नमयं पुरम् । प्राकारगोपुरद्वारं सोपानगृहभूमिकम् ॥ २१ यत्रेन्द्रनीलसंबद्धप्रासादतलसंस्थिताः । मेनिरे जलदोद्योगं ताण्डवस्थाः शिखण्डिनः॥ २२ यत्र प्रवालमाणिक्यभवनोत्था मरीचयः । सेव्यन्ते शकुनैश्चतरुचिराङ्कुरशङ्कया ॥ २३ यत्र काश्चनहर्येषु त्विषो वह्निषु कातराः। विलोक्य प्रपलायन्ते दावशङ्काः शिखण्डिनः ॥२४ यत्र स्फटिकशालोत्थप्रभासंमिश्रिता दिशः । विभान्ति मन्दरोद्धान्तसफेनार्णवसंनिभाः ॥ २५ यत्र मोहं(हः) स(सु)हर्येषु विधाता(त्रा)लोकसंस्थितः।चक्रिरे ललनाः पूर्णसांध्यचन्द्रोपमाननाः यत्रेन्द्रनीपकादम्बाः पवनोद्यानमोदिताः । चित्तं विशन्तो नारीणां चक्रिरे मोहनज्वरम् ॥ २७ यत्र लेख्यागतं नृणां विलोक्य सुरतं जनः । संयाति द्विगुणं येन निजकान्तारतोद्यमम् ।। २८ यत्र वातायनोद्भूतधूपधूमस्य लेखया । नमो बभूव तद्गङ्गाकालिन्दीसंगमोपमम् ॥ २९ यत्रानेकगृहोद्भुतप्रभया सकलं नभः । विभातीन्द्रायुधाकीर्ण(र्णः) शरन्मेघ इवोन्नतः(?) ॥ ३० यत्रातिसंभ्रमश्रान्ता सूर्यवाहाः प्रपीडिताः। विश्राम यान्ति मध्याह्ने प्रासादशिरसि स्थिताः ३१ यत्र कुत्र च हर्येषु विभ्रत्यो मालतीस्रजः । रात्रौ संभूतनक्षत्रा इव रेजुर्वराङ्गनाः॥ ३२ यत्र हाटकहिन्दोलशङ्खलाकर्षणोद्भवम् । चकार सुन्दरीवर्गः स्फुटं मेरुभुवो भुवः ॥ साकं सरिद्भिः पुत्रस्योशनसा सह सागरः । तत्राभिषेकमकरोद्वादिनिजगजितैः ॥ ३४
याः स्कन्दस्य जगाद तारकजये देवः स्वयंभूः स्वयं ___ स्वःसाम्राज्यमहोत्सवेऽपि च शचीकान्तस्य वाचस्पतिः । ताभिश्चित्रविरिश्चिवक्त्रसरसीहंसीभिराशास्महे
___ वा(मादयद्वा)णीभिर्वसुधाविवाहसमये मत्रोत्सवैर्मङ्गलम् ॥ महापद्मसहस्रं तु सेन्यमात्मोदरोद्भवम् । जालंधराय पुत्राय ददी भीमं महोदधिः ॥ ३६ जालंधराय शुक्रोऽपि प्रीत्या विद्या निजां ददौ । मृतसंजीवनीं नाम्ना मायां रुद्रविमोहिनीम् ३७ शस्त्रास्त्रविद्या अन्याश्च विधिना खब्धिसूनवे । यदन्यत्सकलं तस्मै व्याख्यातं कविना तदा॥३८ ततो जालंधरं पुत्रमभिषिच्यार्णवा ययो । स्वस्थानं दिव्यदेहेन नदीभिः परिवारितः ॥ ३९ दृष्ट्वा जालंधरो दिव्यपुरं गोपुरमण्डितम् । व्यचरत्सह शुक्रेण द्विजसंधैः समर्चितः॥ ४० एतस्मिन्नन्तरे दैत्याः पातालस्था महाबलाः । प्राप्ता जालंधरं सर्वे कालनेमिपुरोगमाः॥ ४१
१ झ. यश्च त त्रस्थोऽयं मत्प्रमादाद्भवि' ।
।
३३

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 ... 697