Book Title: Padmapurana Part 04
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram
View full book text
________________
aanand
CARRIER
कृष्ण
बलरा
कृत
R EARSANEL
श्रीः॥ महामुनिश्रीव्यासप्रणीतं पद्मपुराणम् ।
तत्र षष्ठमुत्तरखण्डम् ।
भय प्रथमोऽध्यायः । [ऋषय ऊचुः• · श्रुतं पातालखण्डं च* त्वयाऽऽख्यातं विदां वर । नानाख्यानसमायुक्तं परमानन्ददायकम् ॥१
अधुना श्रोतुमिच्छामो भगवद्भक्तिवर्धनम् । पाने यच्छेषमस्तीह तब्रूहि कृपया गुरो॥ २ म सूत उवाच
शृणुध्वं मुनयः सर्वे यदुक्तं शंकरेण हि । पृच्छते नारदायैव विज्ञानं पापनाशनम् ॥ ३ एकदा नारदो लोकान्पर्यटन्भगवत्मियः । गतोऽदि मन्दरं शंभुं प्रष्टुं किंचिन्मनोगतम् ॥ ४ तत्राऽऽसीनमुमानाथं प्रणिपत्य शिवाज्ञया । उपविष्टः समादिष्ट आसनेऽभिमुखो विभोः॥ ५ प्रच्छ इदमेवेशं यन्मां पृच्छय सत्तमाः ॥
नारद उवाचदेवदेवेश पार्वतीश जगद्गुरो । भगवत्तत्त्वविज्ञानं येन स्यात्तन्ममाऽऽदिश] ॥ ७
उमापतिरुवाच.. शृणु नारद वक्ष्यामि पुराणं वेदसंमितम् । यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः ॥ ८
प्रथमोत्तरकीर्तिः स्यात्पार्वत्याख्यानमेव च । जालंधरं तथाऽऽख्यानं श्रीशैलाख्यं ततः परम् ॥ हरिद्वारस्य व्याख्यानं विष्णुपादोद्भवां तथा। प्रयागतीर्थ ते वक्ष्ये दशाश्वमेधिकं च तत् ।।१० 'तुलसीमहिमा चैव शङ्खचक्रगदादिकम् । द्वारकायास्तथाऽऽख्यानं महोत्सव विधिस्ततः ॥ ११ तडागजं तथा पुण्यं वापीकूपप्रपादिक(ज)म् । गाणपत्यं ततो वक्ष्ये वैष्णवागममेव च ॥ १२ जीर्णोद्धारस्य माहात्म्यं मन्दाकिनीसमागमम् । साभ्रमत्यास्तु माहात्म्यं माहात्म्यं तीरज तथा स्त्रीशूद्राणां तथा धर्म यथोत्तरश्च धारणम् (?) । उमामहेशसंवादे प्रोक्तं नामसहस्रकम् ॥ १४ 'कैलासतः समानीतं नारदेनाग्रजन्मना । लोकानां ब्राह्मणानां च क्षत्रियाणां विशेषतः ॥ १५ स्त्रीशूद्राणां विशेषेण पठितव्यं समाहितः । इदं पवित्रं परमं पुण्यमायुष्यवर्धनम् ।। ___+ धनुश्चिह्नान्तर्गतग्रन्थस्थाने रु. पुस्तकेऽग्रे लिखितो प्रन्य उपलभ्यते-नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । देवी सरस्वती व्यासं ततो जयमुदीरयेत् । अज्ञानतिमिरान्धस्य ज्ञानाअनशलाकया। चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः । * भत्र चकारेणानुक्तं सष्टिखण्ड (क्रियाखण्ड) समुच्चीयते । - १ न. स्यात्पर्वताख्या । २ स.द्भवं त। ३ झ. 'म तथा वन्यैश्च । न. 'म तथा त्याज्यश्च । ४ म. 'बादं प्रो।

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 697