Book Title: Padmapurana Part 04
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram
View full book text
________________
१२१९
३ तृतीयोऽध्यायः ]
पद्मपुराणम् । शरीरं सवितुर्यस्मादाहुस्तदसते बली । राहोरपि शिरश्छिमं शौरिणाऽमृतभोजने ॥ ५ सोऽपि शार्ङ्गधरो देवः क्षिप्तः सागरगहरे । जालंधरेण वीरेण निहतः सोऽपि शंभुना ॥ ६
युधिष्ठिर उवाचकोऽसौ जालंधरो वीरः कस्य पुत्रः कुतो बली । कथं जालंधरं संख्ये हतवान्वृषभध्वजः ॥ एतत्सर्व समाचक्ष्व विस्तरेण तपोधन ॥
सूत उवाचस राज्ञा एवमुक्तस्तु कथयामास नारदः ॥
नारद उवाचशृणु भूप कयां दिव्यामशेषाघौघनाशिनीम् । ईशानसिन्धुसूनोश्च सङ्घामं परमाद्भुतम् ॥ ९ एकदा गिरिशं स्तोतुं प्रययौ पाकशासनः। अप्सरोगणसंकीर्णो देवैर्बहुभिरावृतः॥ १० गन्धर्वैरावृतो देवस्तन्त्रीशिक्षामु कोविदः । रम्भा तिलोत्तमा रामा कर्पूरा कदली तथा ॥ ११ मैदना भारती कामा सर्वाभरणभूषिताः । नतेक्यश्च तथा चान्याः समाजग्मुः सुरान्तिकम् १२ गन्धर्वयक्षसिद्धास्तु नारदस्तुम्बरुस्तथा । किंनरा मुखरा जग्मुस्तथा किंनरयोषितः॥ १३ वायुश्च वरुणश्चैव कुबेरो धनदस्तथा । यमचाग्निर्निऋतिश्च ये चान्ये देवतागणाः॥ १४ विमानसंस्थो मघवान्विमानस्थाः सुराङ्गनाः । स्ववाहनगता देवाः कैलासं प्रययुर्जवात् ॥ १५ ददृशुस्ते ततो देवाः कैलास पर्वतोत्तमम् । महीधराणां सर्वेषां पृथिव्या इव मण्डनम् ॥ १६ सर्वतः सुखदं शुद्धं सिद्धिराशिमिव स्थितम् । तत्र वृक्षाः कल्पवृक्षाः पाषाणाश्चिन्तितपदाः॥१७ पुंनागैर्नागचम्पैश्च तिलकैर्देवदारुभिः । अशोकैः पाटलैचूतैर्मन्दारैः शोभितो गिरिः॥ १८ पर्यन्तकवनामोदवाहका यत्र वायवः । पङ्गुत्वं बहुचारेण यान्ति ते मलयानिलाः ॥ १९ चाप्यः स्फटिकसोपाना ह्यगाधविमलोदकाः। वैडूर्यनालसंयुक्तसौवर्णनिभपङ्कजाः॥ २० कुमुदानां द्युतिर्यत्र राजते सर्वतोदिशम् । कहारैः शोभिता वाप्यः पिनद्धाः पद्मरागवत् ॥ २१ हरिन्मणिनिबद्धाश्च गोमेदैः सर्वतोवृताः। पद्मरागशिलाबद्धा नानाधातुविचित्रिताः॥ २२ ददृशुः सुन्दरतरं नाकाधिकविनिर्मितम् । कैलासं पर्वतश्रेष्ठं दृष्ट्वा ते विस्मयं गताः॥ २३ विमानादवतीर्णाश्च मघवा देवताश्च ताः। द्वारपालमथाऽऽगम्य नन्दिनं वाक्यमब्रवीत् ॥ २४
इन्द्र उवाचभो भो गणवरश्रेष्ठ शृणु मे वाक्यमुत्तमम् । समाज्ञापय शीघ्रं त्वं नृत्यार्थमिह(न्द्र)मागतम् ॥ ईश्वरं प्रति देवेशं सर्वदेवैः समावृतम् ॥
नारद उवाचइन्द्रस्य वचनं श्रुत्वा गिरिशं नन्दिरब्रवीत् । प्रभोऽयमागतो छत्र देवराजः पुरंदरः॥ २६ नृत्यार्यमथ तं पाहाऽऽनय शीघ्रं शचीपतिम् । प्रवेशयामास तदा नन्दी तैः सह वासवम् ॥२७ स दृष्ट्वा गिरिशं देवं तुष्टाव वृषभध्वजम् । रम्भाद्यास्तास्तदा सर्वा नर्तक्यो हरसंनिधौ ॥ मृदावीणावादित्रैर्मुदा नॉट्यं प्रचक्रिरे ।
२८ कांस्यवाद्यान्मगृहान्यान्वंशतालान्सकाहलान् । चकुस्ता नृत्यसंरम्भं स्वयं देवः पुरंदरः॥ २९
२५
१ ख. 'न । मुग। २ क. ख. मदना। ३ ८. 'द शुद्धरा । ४. गानं ।

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 697