Book Title: Padmapurana Part 04
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram

View full book text
Previous | Next

Page 21
________________ ५ पञ्चमोऽध्यायः ] पद्मपुराणम् । १२४३ ततो महाबला वीरा बलं क्षीरोदसंनिभम् । तस्य शुम्भासुर दैत्यं सेनापतिमकल्पयन् ॥ ४२ बलं स्ववशगं कृत्वा कृत्वा भुवि स्थिरं जलम् । जालंधरस्तदा राज्यं पितृदत्तं चकार सः॥४३ अत्रान्तरेऽप्सराः काचित्स्वर्णाख्याऽऽसीत्पुरा दिवि। तस्याः क्रौञ्चप्रसादेन वृन्दा नाम सुताऽभवत् धात्रा विभवसंयुक्तं सौन्दर्य यत्कृतं पृथक् । तत्तदेकगतं द्रष्टुं वृन्दागात्रं विनिर्मितम् ॥ ४५ तां वृन्दामतिचार्वङ्गी प्रमदाजनमोहिनीम् । स्वर्णा जालंधरस्यार्थे ददौ शुक्राय याचते ॥ ४६ शुक्र उवाचकंदर्पस्य जगन्नेत्रशस्त्रेणाऽऽश्चर्यकारिणा । रूपेणानेन रम्भोरु दीर्घायुः सुखिनी भव ॥ ४७ निर्माय स्वयमेव विस्मितमनाः सौन्दर्यसारेण तं ___ स्वव्यापारपरिश्रमस्य कलुषं वेधाः समारोपयत् । कंदर्प पुरुषं स्त्रियो विदधतो यस्मिन्नदृष्टे सति द्रष्टव्यावधिरूपमामुहि पतिं तं दीर्घनेत्रं भटम् ॥ उपयेमे विवाहेन गान्धर्वेणार्णवात्मजः । वृन्दां तौ दंपती जातौ जनानन्दकरौ नृप ॥ ४९ चञ्चलत्वं परित्यक्तं तया जालंधरोऽपि हि । वृत्तेन वृद्धकार्येण चकमे न परस्त्रियम् ॥ ५० कदाचित्सममासीनो दृष्ट्वा राहुशिरो हृतम् । कस्मात्कायार्धशेषोऽयमिति पप्रच्छ भार्गवम् ५१ स तस्य कथयामास पूर्ववृत्तान्तमादितः । यथा निर्मथितो देवैः क्षीरोदोऽमृतकारणात् ॥ ५२ तच्छ्रत्वा विस्मितो वाक्यं प्राह जालंधरोऽसुरः। प्रसादमुमुखो राहुं कामरूपो भवाधुना।। ५३ इति शुक्रस्य मत्रेण सिन्धुसूनोः(नु:) प्रतापवान् । पितृव्यं संस्मरन्वीरो विग्रहं त्वकरोत्सरैः ५४ इति श्रीमहापुराणे पाद्म उत्तरखण्हे नारदयुधिष्ठिरसंवादे जालंधरोपाख्याने वृन्दाविवाह जालंधरा भिषेको नाम चतुर्थोऽध्यायः ॥ ४ ।। आदितः श्लोकानां समष्ट्यङ्काः-३१८६६ १८ अथ पञ्चमोऽध्यायः । युधिष्ठिर उवाचकः पितृव्यः सिन्धुसूनोः किं वृत्तं तस्य विग्रहे । युयुधे स कथं दैत्यस्तन्मे कथय नारद ॥ १ नारद उवाचशृणु त्वं नृपशार्दूल पितृव्यः क्षीरसागरः । जालंधरस्य तं देवैः प्रमथ्य धनमाहृतम् ॥ श्रीचन्द्रामृतनागाश्च पूर्व तस्य सुरासुरैः। तच्छ्रुत्वा विग्रहं चक्रे देवैर्जालंधरोऽसुरः॥ कदाचित्पेषयामास दूतं दुर्वारणं वली । शिक्षयित्वा तु वक्तव्यं देवेन्द्रभवनं प्रति ॥ अथ स्यन्दनमारुह्य ययौ दुर्वारणो दिवि । प्रवेष्टुकामो भवनं द्वाःस्थैभरि निवारितः॥ ५ दूत उवाचजालंधरस्य दूतोऽहमागतः शक्रसंनिधौ । गत्वा तत्र भवन्तो मां विज्ञापयितुमर्हथ । ६ नारद उवाचइति तस्य वचः श्रुत्वा तदेव तु शचीपतिम् । गत्वा च प्रणिपत्याऽऽह दूतो देवाऽऽगतो भुवः७ ११. महत् । २ ङ. श्रुतं ।

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 ... 697