Book Title: Nayopadesha Part 1
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो मयोपदेशः ।
कथं चैवं सामान्य-विशेषापेक्षां विना 'घट-पटयो रूपम् , घट-पटयो रूपम्' इत्यादयो विचित्रनयापेक्षाः प्रत्ययाः समर्थनीयाः ? संग्रहनयाश्रयणेनैव हि घट-पटोभयरूपसामान्योद्भूततत्त्वविवक्षया 'घट-पटयोः रूपम्' इति प्रत्ययस्योपपत्तेः, द्वयोर्भेदविवक्षायां प्रत्येकान्वयस्य धर्मद्वयावच्छिन्नवाचकपदयोः संधानस्थल एव व्युत्पन्नत्वात्, व्यवहाराश्रयणात् तु प्रकृतप्रयोगोऽनुपपन्न एव, मिलितवृत्तित्वान्वये एव तस्य साकाहत्वात् , 'घट-पटयो रूपम्' इति बोधस्यैव तस्मादुत्पत्तेः । ___ यत् तु-'घट-पटयोन रूपम्' इति वाक्यं तात्पर्यभेदेन योग्यायोग्यम् , घट-पटयो रूपत्वावच्छि. आभावान्वयतात्पर्येऽयोग्यमेव, रूपत्वावच्छेदेन घट-पटोभयवृत्तित्वाभावान्वयतात्पर्ये च योग्यमेव; 'घटसंयोगाभावः स्कन्धरूपदेशे कपिसंयोगाभावयुक्त एव, अन्यथा शाखावच्छिन्ने वृक्षे कपिसंयोगोऽस्त्येव, स्कन्धावच्छिन्नेऽपि तस्मिन् यदि कपिसयोगः स्यात् , कोऽयं शाखा-स्क्रन्धाभ्यामन्यः सम्पूर्णो वृक्षः ? यत्र कपिसंयोगाभावो भवेदिति, ततश्च स्कन्धे कपिसंयोगो नास्तीत्यैतावतैव सम्पूर्णः 'कपिसंयोगाभाववान्' इति व्यवाहियते, अतः स्कन्धदेशापेक्षामाश्रित्यैव तथाव्यवहारः, अन्यथा तदनुपपत्तरित्यर्थः । प्रत्ययान्तराणामपि केषाश्चिन्नापेक्षामन्तरेणोपपत्तिरित्याह- कथं चेति- अस्य 'समर्थनीयाः' इत्येननान्वयः । एवं यथा 'शाखावच्छिन्नो वृक्षः कपिसंयोगी' इत्यादिव्यवहारस्यापेक्षा विना न समर्थन तथा । विचित्रनयापेक्षा इति- 'घट-पटयो रूपम्' इति प्रत्ययः सङ्ग्रहनयापेक्षः, 'घट-पट्योर्न रूपम्' इति प्रत्ययो व्यवहारनयापेक्ष इत्येवं विचित्रनयापेक्षत्वं बोध्यम् । विचित्रनयापेक्षत्वमेव भावयति-सङ्गहनयाश्रयणेनैवेति-घटे यद् रूपम् , यच्च पटे रूपम् , तदुभयानुगतं यद् रूपसामान्यलक्षणमुद्भूत तत्त्वं सङ्घहनयाभिमतम् , तद्विवक्षया 'घट-पटयो रूपम्' इति प्रत्ययस्य सङ्ग्रहनयाश्रयणेनैवोपपत्तेः, यदि सङ्ग्रहनयो नाश्रीयते तर्हि घटे रूपमन्यत् , तदन्यच्च पटे रूपमित्येकस्य रूपस्य घट-पटोभयनिरूपितवृत्तित्वस्याभावाद् 'घट-पटयो रूपम्' इति प्रत्ययो न स्यात् , सङ्ग्रहनयसमाश्रयणे तु रूपसामान्यस्यैकस्य घट-पटोभयसमाश्रितस्थ सम्भवेन तत्र घट-पटोभयनिरूपितवृत्तित्वस्य सम्भवादुपपद्यते 'घट-पटयो रूपम्' इति प्रत्यय इत्यर्थः । यदा तु घटरूप-पटरूपयो दो विवक्ष्यते, एकस्मिन् रूपे घटवृत्तित्वस्यापरस्मिन् रूपे परवृत्तित्वस्यान्वयोऽभिमतस्तदा 'घटे रूपम् , पटे रूपम्' इत्येव प्रत्ययः, घटस्वावच्छिन्नवाचकशब्दस्य षष्ठीविभक्त्या पटत्वावच्छिन्नवाचकस्य षष्ठीविभक्त्या पृथगेवाऽऽनुपूर्वीलक्षणसमभिव्याहारः, षष्ठ्यन्तयोश्च तयोः 'रूपम्' इत्यनेन पृथगेव पूर्वापरीभावलक्षण: समभिव्याहारस्तादृशप्रत्ययनिबन्धोऽपेक्षितः, तथासन्धानस्थल एव घटवृत्तिरूप-पटवृत्तिरूपयोः प्रतीतिरित्याह-द्वयोमेदविवक्षायामिति । 'घट-पटयोन रूपम्' इति प्रत्ययो व्यवहारनयाश्रयणेनोपपद्यत इत्यावेदयितुमाह-व्यवहारश्रयणात् स्विति । प्रकृतप्रयोगः 'घट-पटयो रूपम्' इति प्रयोगः, एतच्च तादृशप्रत्ययस्याप्युपलक्षणम्, तादृशप्रयोगाभावे तदभिलाप्यप्रत्ययाभावस्यापि न्यायप्राप्तत्वात् । अनुपपत्नत्वे हेतुमाह-मिलितेति- घट-पटोभयनिरूपितवृत्तित्यान्वये इत्यर्थः । तस्य 'घट-पटयो रूपम्' इत्यस्य, यदि घटनिरूपितवृत्तित्वान्वये पटनिरूपितधृत्तित्वान्वये साकार तद् भवेत् तदा प्रत्येक घटनिरूपित वृत्तित्वस्य च पटनिरूपितवृत्तित्वस्य च रूपे घटमानत्वात् स्यादप्युक्तप्रयोगस्योपपन्नता, यदा च मिलितवृत्तित्वान्वय एवोकप्रयोगस्य साकारत्वं तदैकस्मिन् रूपे घट-पटोभयनिरूपितवृत्तित्वान्वयस्य बाधित्वानोक्तप्रयोगस्योपपन्नत्वमित्यर्थः । तस्मात् व्यवहारनयाश्रयणात् , तथा च व्यवहारनयाश्रयणे 'घट-परयोने रूपम्' इति प्रयोग उपपन्न इत्याशयः ।
अन्येषां मतं प्रतिक्षेप्तुमुपन्यस्यति-यत् त्विति । अयोग्यमेवेति-रूपत्वावच्छिन्नस्य रूपसामान्यस्य घट-पटयोः सत्त्वेन रूपत्वावच्छिन्नप्रतियोगिताकस्य रूपसामान्यस्याभावस्य घट-पस्योरभावेन 'घट-पटयोन रूपम्' इत्यनेन घट-पटयो रूपसामान्याभावस्य बोधितस्य बोधयितुमशक्यत्वेन तादृशबोधेच्छयोच्चरितमुक्तवाक्यमयोग्यमेवेत्यर्थः । रूपत्वावच्छेदेनेतियद् यद् रूपं तत् किमपि घट-पटोभयनिरूपितवृत्तितावन्न भवत्येवेति रूपमात्र एव घट-पटोभयनिरूपितवृतित्वाभावस्य सत्त्वेन रूपत्वावच्छेदेनाबाधितस्य घट-पटोभयनिरूपितवृत्तित्वाभावस्यान्वयबोधसम्भवात् तादृशबोधतात्पर्येण प्रयुज्यमानं 'घट-पटयोर्न रूपम्' इति वाक्यं योग्यमेवेत्यर्थः । यदि च, यत्किञ्चिद्रूपे घटवृत्तित्वं यत्किञ्चिद्रूपे पटवृत्तित्वमिति, तद्रूपद्यं च रूप

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210