Book Title: Kaharayana Koso
Author(s): Devbhadracharya, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 255
________________ देवभद्दसरिविरइओ कहारयणकोसो॥ सामनगुजाहिगारो। विनयगुणे सुलसकथानकम् ३३॥ विनयस्य स्वरूपम् सव्वगुणाणुगतो वि हु विणयं न विणा भवनवं तरिउं । होइ समत्थो ता तं पडुच्च बुच्चइ इतो किं पि ॥१॥ जेण विणिजइ कम्म सो विणतो दव-भावओ य दुहा । दवे दवनिमित्तं कीरइ राईसराईणं ... ॥ २ ॥ भावे य नाण-दसण-चरित्तवंताण पुरिससीहाण । कम्मविणिजरणकए जो कीरइ सो मुणेयहो । ॥ ३ ॥ विणयातो जसं लच्छि वंछियसिद्धिं च गोरवमपुत्वं । पूर्य बहुमाणं पाउणंति पुरिसा न संदेहो ॥४ ॥ गयरूवो वि जडो वि य लायन्नविवजिओ वि नीओ वि । विणएण ठविञ्जइ उपरि रूव-महमंतमाईणं ॥५॥ जह वा तरुस्स मूलाई मूल[....] खमंति उत्तरगुणाणं । तह धम्मस्स वि मूलं विणयं चिय विति समयविऊ ॥ ६॥ विणएण वसं देवा वि जन्ति सतू वि होइ मित्तसमो । विणयावञ्जियहियया गुरुणो वि हु देंति सुयश्यणं ॥७॥ विणयविहीणं सुयमवि चयंति गिण्डंति विडमवि विणीयं । दिद्रुतो हेमपहो सुलसो वि य एत्थ अथम्मि ॥ ८ ॥ तहाहि-उड्डियायणविसए सैंनेवच्छमहिच्छलोयनिवहसमद्धासिया सारनिचयसंचयपहाणपणियपरिपुनविवणालंकिया दूरतरदेसंतरागयवणियपारद्धपइदिणभूरिकय-विकया विजयपुरी नामं नयरी | जीए तुलाकोडिमणोहरातो भवणपरंपरातो सुंदरीचरणपालितो य विरायंति, कोयंबकयंवयसुंदरातो सरोयरपंतीओ धणुद्धरधणुमंडलीओ य दीसंति, सारमेयसमिद्धातो १ रूपमतिमदादीनाम् ॥ २ स्यजन्ति ॥ ३ सुनेपथ्यमहेच्छलोकनिवहसमध्यासिता खारनिचयसवयप्रधानपण्यपरिपूर्णविपण्यलता दूरतरदेशान्तरागतवणिक्प्रारब्धप्रतिदिनभूरिक्रमविकया ॥ ४ सरोवरपतयः कादम्बकदम्बकेन-हंससमूहेन मुन्दराः, धनुर्धरधनुर्मण्डल्यः पुनः बाणसमूहेन मनोहराः ॥ ५ "तीउद्धरणुद्ध प्रती ॥ ६ पनवता-भनिना भाण्डशालाः सारैः मेयैः-मेयपदार्थैः समृद्धाः, पापर्सिलधभवनभूम्यस्तु सारमेये:-वानः समृद्धाः ॥ ॥२३२॥ ॥२३२॥ RERNANCHANGESGRRAIMERASANSAR साहिया तिस्थपलोषणाइवत्ता। 'अहो! कहं मह निमित्तण वराईए निरुवचरिओ पणतो?" ति जातो तदेगचित्तो सो लक्खिओ अम्मा-पिऊहिं । 'बंभणकुलकलंकहेऊ सुद्दीसंगो' ति निद्धाडिया सौ करुणं रुयंती तेहिं । इयरो वि तचिरहदुक्खाभिभूओ खिजिऊण मतो कहवयदियहेहिं उववनो हरिणो सुरसरितीरम्मि । सा वि तद्देसमणुसरंती दिट्ठा तेण । पुखभवसिणेहेण य पुरतो पिट्ठओ य तं चेव पलोयतो गतो गामसमीवे । तीए वि पलोइतो साणंदचक्खुक्खेवेण । नवरं तीए निवारंतीए वि हओ सो गामलोगेण । भुजो जातो वणे वाणरत्तेण । तत्थ वि सा नियगामं पडुच वचंती पलोइया तेण । चिरपणयबसेण तीए फलाईणि पणामितो ताव गतो जाव सभिवेससमी । तहिं च मेसितो लोगेण वलिओ, अचंतसोगाभिहतो य गओ पंचत्तं । उववन्नो वाणारसीए पुरीए परिसरग्गामे माहणकुले पुत्तत्तणेण । कयं दिनो ति नाम, पढितो य वेयसत्थं, गतो वाणारसीए दक्षिणानिमित्तं । दिट्ठा सा तहिं जराजञ्जरसरीरा मंदीभूयदिडिवावारा सुरसरितीरे अणसणं पवन्ना पुत्वभवभजा, पुच्छिया य तेण पुत्वभवसिणेहेण-भद्दे ! का तुमं ? किं वा इह एवं निरसण व चिट्ठसि ? ति । सिट्ठो य तीए पुत्वभवकालातो नियवइयरो । तं च सुणतो जायजाईसरणो मुच्छिओ दिन्नो, सुरसरितुसारसमीरसमासासियसरीरो पबुद्धो एसो भणिउं पवत्तो-भो भो सुयणु ! सो अहं मंदभग्गो विरोयणो वडुओ हरिणो मकडो य, ता आइससु किमियाणि कायचं ? । तीए वि परूढपुचपणयाए जंपियं-पाणनाह ! मए ताव कयं चिय जमिह कायचं, 'भवंतरे वि तुमं गई' त्ति १ 'प्रणयः' स्नेहः ।। २ सा सक' प्रती ॥ ३ गजातीरे इत्यर्थः ।। MACHARSAAMANAKAXAA*

Loading...

Page Navigation
1 ... 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393