Book Title: Kaharayana Koso
Author(s): Devbhadracharya, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text
________________
सामायिकव्रते मेघरथकथानकम् ४२।
देवमदसरिविरइओ कहारयणकोसो ॥ विसेसगुजाहिगारो। ॥३०५॥
सामायिकप्रतस्य
विसेसं निराउहो पडिवञ्जिय एगते ज्झाणेण चिट्ठइ ति । ततो कवडकयसुसावगनेवच्छा गुविलगोवियकिवाणिणो पविढा उजाणं । 'सुसावग' ति न खलिया दुवाररक्खिगेहिं । अह साहुकयपायवडणा वेगेण धाविया ते मेहरहाभिमुहं । एत्थंतरे सामाइयनिचलत्तणतुट्ठाए उववणदेवयाए तेर्सि विम्भमुप्पायणत्थं निम्मवियाई मेहरहस्स अणेगाई पडिरूवगाई।
अह जत्थ जत्थ चक् खिवंति ते दुट्ठबुद्धिणो पावा । पेक्खंति कुमारं तत्थ तत्थ साइसयरूवधरं एवं पि अणेगविसिडरूवमवलोइऊण ते भीया । कस्स पहारं कुणिमो ? ति गरुयसंखोभरुम्भंता
॥ २ ॥ दुत्थावत्थं तं किं पि ते गया जेण थंभिय व दढं । अन्नोनपलोयणमेत्तमुणियजीवंतवावारा
॥३ ॥ कुमरो वि ददं एगग्गमाणसो पारिऊण सामइयं । ते तयवत्थे दट्टण विम्हिओ पुच्छए सूरिं
॥४ ॥ भयवं! कयरा एए ? तो सूरी कहइ ताण वुत्तंतं । नाणोवतोगजाणियपरमत्थो अह नरिंदसुओ ॥ ५॥ तेसिमभयप्पयाणं दाउं सविसेसवडिउच्छाहो । सामाइयम्मि सम्म एगग्गमणो सया जातो कालकमेण पवरं स रायलच्छि पि पाविउं धीरो । पारद्धगुणट्ठाणम्मि पयरिसं परममणुपत्तो
॥ ७ ॥ इय देवाणं पुञ्जा असेसकल्लाणभायणं च नरा । जायति किमिह चोजं सम्म सामाइउज्जुत्ता ? ॥८॥ अपि च
विश्वत्रयीवपुपि चित्तविषं विसर्पि, निर्वीर्यमल्पविषयं च निवयं कुर्यात् ।
का सिद्धगारुडपदाप्रतिषप्रभावसामायिकप्रवरमन्त्रविधानवन्ध्यः ? १ भन्योऽन्यप्रलोकनमात्रशासजीवण्यापाराः ॥ २ ज्ञानोपयोगशातपरमार्थः ॥
माहात्स्यम
RAKACE%ACHARAKASHAN
॥३०५॥
पूर्वार्जिताशुभशिलोचयशृङ्गवज्र, सम्यक्रियाकमलिनीवनभानुबिम्बम् । सामायिकाख्यगुणमेकमवाप्य धीराः, नैके शिवालयजुषो नियतं बभूवुः सम्यकसुखासुख-सुहरिपु-रत्नलेष्ठुतुल्यत्वबुद्धिरधिकं हदि सभिधत्ते । सम्पचते निरभिलाषतया प्रवृत्तिरौचित्यकृत्यपरमाऽप्यनुतः सदैव इति शिवसुखलक्ष्मीमूलसम्प्राप्तिहेतुं, निहतनिखिलचेतोदौस्थ्यदोषप्रपश्चाम् ।। प्रचुरमुकतयोगात् कोऽपि सामायिकाख्यव्रतकरणविशुद्धां बुद्धिमाप्नोति सच्चा
॥४ ॥ ॥ इति श्रीकथारत्नकोशे शिक्षाव्रतविचारणायां सामायिकमक्रमे मेघरधकथानकं समाप्तम् ॥ ४२ ॥
पढम सिक्खावयमक्खिऊण बीय इयाणि सोहेमि । देसावगासियं नाम किं पि समयाणुवित्तीए पुचपडिवनदीहरदिसिपरिमाणस्स पइदिणं चेव । संखित्ततरं दिसिपरिमाणकरण मेयरूवमिह जं पुबगहियदिसिवयदेसे भागे इमस्स अवगासो । ठाणं ति तेण देसावगासियं भन्नए एवं
॥ ३॥ जीवो पमायचारी पमायपरिवजणे य इह धम्मो। संखित्तो वि य भुओ संखिप्प तप्पयारो ता
॥४ ॥ सच्छंदपयाराई जहा विणासं लहंति डिभाई । अॅनिजतियवावारा जीवा वि तहा विणस्संति १ आख्याय ॥ २ कथयामि ॥ ३ "मेयं सक" सं० प्र० ॥ ४ सक्षिप्तोऽपि च भूयः सक्षिप्यते तस्मचार: सावत् ॥ ५ अनियन्त्रितच्यापाराः ।।
देशावकाशिकस्य स्वरूपम्

Page Navigation
1 ... 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393