Book Title: Kaharayana Koso
Author(s): Devbhadracharya, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text
________________
देवमसरिविरइओ
भोगोपभोगवते मेषश्रेष्ठिकथानकम् ४०।
कहारयणकोसो॥ विसेसगुणाहिगारो। ॥२८७॥
तुच्छमसारं मुगफलिपमुहमणाभोग-ऽइकमाईहिं । भुजंतो अवितित्तो उबेद पंचमगमइयार
॥ २० ॥ तुल्ले वि सचित्तते आइदुगे कंदफलविवक्खाए । धनविसयत्तणेण य इयरतिगे मेयमाहंसु ॥ २१ ॥ एवमणाभोगाइहिं निसिभोयण मजमाइएK पि । अइयारे भावेजा आउडीए पुणो मंगो
॥ २२ ॥ ___ इंगालाईणं पि हु कम्माणमणेगजीववहणातो । दूरमकरणं जुत्तं जाणियजिणवयण सारस्स ॥ २३ ॥ तैत्थिगाले काउं विकिणई १ जीवई वणं छत्तुं २ । सागडियभावओ तह अणेगजीवोवघाएणं ३ ॥ २४ ॥ भाडीकम्मं पुण भाडएण भंडं परस्स घेत्तूण | नेइ गवाईहिं परेसि अहव गोणाइ अप्पेइ ४
॥ २५ ॥ फोडीकम्म उड्डत्तणं तु भूफोडणं हलेणं वा । वञ्जइ असंखजीवोवधायहेउ ति काऊण ५
॥ २६॥ दाऊण पुलिंदाणं दंतनिमित्तं अणागयं मोल्लं । जं कुणइ जीवणं तं पि हथिहणणातो अइदुहूं १ ॥ २७ ॥ लक्खावाणिजं पि हु अणेगकिमिसंकुलं ति पडिसिद्धं २ । रसवाणिजं पि सुराइविकतो सो वि बहुदोसो ३ ॥ २८ ।। केसवणिज दासाइविक्कतो सो वि परवसित्तेण । दुट्ठो जियघायातो ४ विसवाणिज्जं पि एमेव ५ ॥ २९ ॥
जंतप्पीलणकम्मं उच्छु-तिलाईण पीलणं जाण १। निलंछणकम्मं पुण तुरगाईद्धियगकरणं २ ॥३०॥ तरुणतिणुप्पत्तिकए खेत्ताइपलीवणं हि दवदाणं ३। सर-दह-तलायसोसं वजह बहुजीवघातो ४ ति ॥ ३१ ॥ दासीओ पोसित्ता तब्भाडीए य जीवणं जमिह । अचंतनिदणिजं असईपोस तमासु ५
॥ ३२ ॥ १ अवितृप्तः ॥ २ 'आकुव्या' हठात् ॥ ३ तित्थं मूले सं० ॥ ४ मोक्ख सं• ॥ ५ सुरादिविक्रयः ॥ ६ वर्षितककरण-पण्डीकरणम् ॥
पञ्चदश कर्मादानानि
॥२८७॥
CREACOCCACHCARRAKASAHERACCAL-CACANCIAASA
उवलक्खणमेताई सेसाण वि एरिसाण कम्माण । न उण परिगणणनियमो ति पुत्वगुरुणो इमं विति ॥३३॥
इय भद्दय ! जं तुमए पुट्ठो हं 'कीस तुम विरूढयाई न गिण्हसि ? ति किंसव भोगोवभोगवयं ? ति तमिमं सप्पसंगं दुर्ग पि निवेइयं ।।
इमं च सम्म परिभाविऊण जमेत्तो निधाहिलं तरसि नियमविसेसं तमंगीकरेसु । मा कइवयदिणजीवियत्वनिमित्तेण अप्पाणं जहिच्छाचारिणं रोगिणं व अपत्थभोइणमनिलंभिऊण असंखदुक्खदंदोलीए निवाडेसु ति।
ततो मए जायसंसारपरमधेरग्गेण सम्मइंसणपडिवत्तिपुरस्सरं सरहसं गहियाई भोगोवभोगपरिमाणकरणपञ्जवसाणाणि वयाणि । तबयणायन्नणविणिच्छियसमयसत्थपरमत्थो य धम्माविरुद्धवित्तीए वडिउं पवत्तो । सिद्धपुत्तो वि गतो जहामिमयं ।
एगया य कञ्जवसेण गामंतरं गच्छंतो अहं पत्तो पारसउलदेसवासितकरहिं । अवहरियसारसवस्सो य बंदिग्गाहेण घेत्तृण नीओ ई तेहिं नियभूमि । 'हा हा ! कहं मंदभग्गो निसग्गनिरवग्गहचिलायविलीणवावारगोयरमुवगतो सद्धम्ममणुपालिस्सामि ? ति सोगं कुणंतो ईसिजायकारुन्नेहिं संलत्तो हं चिलाएहिं-कीस रे ! एवं खिञ्जसि ? न को वि तुह मणसा वि विप्पियं काही, निरुविग्गो सगिहगतो व चिट्ठसु ति । मए भणियं-जइ एवं ता मह महापसायं काऊण अभक्खभक्खा
१ "मेवाई ख० प्र० ॥ २वं ति भो" खं० प्र० ॥ ३ °णं वा अ° खं. प्र. ॥ ४ अपथ्यभोजिनम् अनिरुध्य असंख्यदुःखद्वन्द्वावल्यां निपातय ॥ ५ सरभसम् ॥ ६ "माणपज" खं० ॥ ७ वारस" प्र. ॥ ८ रेहिं य अव" . प्र. ॥

Page Navigation
1 ... 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393