Book Title: Kaharayana Koso
Author(s): Devbhadracharya, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 336
________________ देवमदसारिविरइओ पौषधवते ब्रह्मदेवकथानकम् ४४। कदारयणकोसो॥ विसेसगुबाहिगारो। ॥३१३॥ पौषधस्य स्वरूपम् कम्ममहावाहिविणासणोसह पोसह विणा विरई। हवह न संपुमा तेण तवयं इण्डि किमि ॥ १ ॥ आहाराईचांगा पोसेह समग्गकुसलजोगं जं । तं पोसई जहत्थं जपंति परं गुणहाणं ॥ २ ॥ समणत्तणभवणारोहणम्मि पढम इमं च सोवाणं । अइचंडमणहुयासणपसमणघणपाउसारंभो ॥ ३ ॥ आलाणत्थंभो तह जहिच्छसंचरणकायवणकरिणो । दुद्दन्तिदियकेसरिसरहससरमाणगुरुसरहो वेरडो य कुगईकूवयनिवडियसत्ताण नूणमुद्धरणे । वरणे य सिववहूए नवगहबलमणहरं लग्गं ॥५ ॥ दुबाराविरइमहाभुयंगमुप्पीलगिलणगरुडोऽयं । पोसहवयविसेसो सेसो इव गुणधराधरणे पंचाणुबइयं को वि कह बि गिण्हइ वयं न उण एयं । पडिपुग्नं काउमलं मलक्खयस्संतरेण दद एयम्मि निचलमणो जीवो दुहनिवहभायणं न भवे । इह-परभवे य इत्थं दिटुंतो बंभदेवो ति ॥८ ॥ तथाहि-अस्थि समत्थकासीविसयविसेसेयभूया, तिहुयणसुप्पयासपासजम्ममहसवपावियमाहप्पाइसया, सयाए परमसहीए समद्भासिया सिद्धसरियाए, कणयरहमहारायभुयपरिहरक्खिया वाणारसी नाम नयरी । १ तद्वतम् ॥ २ 'चागो पो : पं० प्र० । आहारादित्यागात् ॥ ३ श्रमणत्वभवनारोहणे प्रथम मिदं च सोपानम् । अतिचण्डमनोहुताशनप्रशममधनप्राडारम्भः ॥ ४ आलानस्तम्भस्तथा यथेच्छसबरणकायवनकरिणः । दुदन्तेिन्द्रियकेशरिसरभवसरहरुशरभः ॥ ५ बरहो य सं० प्र० । वरना च, परेड दोरई इति भाषायाम् ॥ ६ "गयकू सं० ॥ ७ दुर्वाराविरतिमहाभुजङ्गमसमूहगिलन गरुडोऽयम् ॥ ८ 'मलक्षयस्य अन्तरेण' पौपचमतावारकस्य कर्मणः क्षयं चिनेत्यर्थः ॥ ९ विशेषक-तिलकम् ॥ १० 'याइ प प्र. ॥ ११ "सिद्धसरिता' गानद्या 'समध्यासिता' शोभिता । ॥३१३॥ SANSPIRINAKARANORAKHANDRAKAREKASIRSARKARSA जिणपायपवित्ताए जीए गो-विप्पघायपावस्स । मन्ने सुद्धिनिमित्तं दाओ विहु जणो एड ॥१ ॥ तीए नयरीए वत्थवो लोगट्टिईकुसलो दया-दक्खिाइगुणाणुगओ बंभदेवो नाम पणिओ, सुजसा से भञ्जा । तिवग्गाणुकूलवित्तीए बढुंतो य सो एगया नयरीए परिसरं गओ पेच्छह एग कमलदलच्छ सुतवर्सिस समीवोवगयकइवयनराण धम्ममाइक्खमाणं । जहा जावऽज वि न पवजह सेलेर्सि एस निच्छियं जीवो । ता उज्झइ नाऽऽहारं परिहरइ न ताव किरियं पि ॥१॥ तम्मूलमणेगाई कम्माइमणेगहा समारभइ । तेप्पचयं च बंधइ अट्ठ वि कम्माण पयडीओ ॥२ ॥ हस्सडिईउ दीहडिईउ मंदाणुभावजुत्ताओ । तिवणुभावाउ करेइ जण परम पएसग्गं ॥३ ॥ इय निबिडकम्मपयडीपेडयपहुघडियकम्मगसरीरो । ओदारियाइदेहंतराई अणुसरइ अविराम ॥४॥ ताण पुण पीणणथं जीववहाईणि पावठाणाणि । अविगेणियमाविरभओ पइक्खणं चिय समारभइ पइदियहण्हाण-मण्डण-विलेवणा-ऽऽहरणवद्धपडिबंधो । मचो वि जए नऽनो धन्नो रूवि त्ति चिंतेइ अभिलसइ य अणवरयं मयंकबिंबाणगाउ तरुणीओ। अइदुकरेसु वि दढं वावारेसुं पया य आहारमूलमेवं सरीरसकारपमुहकाया । सबं विभाविऊणं धना एत्तो विरजति ॥८ ॥ अइपवरपाण-भोयणसंपत्तीए वि पुनकम्माणो । पिइधणियबद्धकच्छा आहार नामिनंदंति ॥ ९ ॥ १ "मायर प्र० ॥ २ 'सरप्रस्थ तबेतुकम् ॥ ३ "सातो प्र०॥ ४ करे जणेइ प्र.॥ ५ अविगणितमपितृभयः ॥ ६ प्रतिवद्धकच्छाः ॥

Loading...

Page Navigation
1 ... 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393