Book Title: Kaharayana Koso
Author(s): Devbhadracharya, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 274
________________ देवगदसरिनिरइओ कहारयणकोसो॥ K%%***** स्थलमृषाविरतौ सागरकथानकम् ३५। CASTHAN विसेसगु माहिगारो। ॥२५॥ ति । अह असद्दहतीए य इमं तीए नियंसणावणयणेण पञ्चक्खीकाऊण विसञ्जितो एसो । निप्पच्चासा य पसुत्ता इमा सयणिअम्मि । सुरहो वि कन्जमझ बुज्झिय गतो निययावासं, सुहसेजाए निसनो चिंतिउं पवनो सुकुलुग्गया वि धम्मन्नुया वि ववसइइमा वि जइ एवं । ता पुहईए महिलाण सीलसलिलंजली दिनो ॥१॥ को मुणइ भूरिभंगं जिणवयणं पिव मणो मयच्छीण । पायडियबहुबियारं दुल्लक्खगमं च कुसलो वि ॥२॥ वीसंभनिन्भरं नियमणं पि बाद कहिं च विस्समउ ? । पाणप्पिए वि दीसइ जत्थ जणे एरिसमकिच्चं ॥३॥ एवं च सो समुप्पनविचिकिच्छो पसुत्तो खणमेकं । पभायसमए य पुरिसपेसणेण जाणावियनिययागमणो पविट्ठो नियभवणे । रहस्समिमं च हिययंतो धरिउमपारयतेण निवेइयं मित्तस्स । तेण वि तब्भजाए, जहा-तुह रयणिदुश्विलसियमसेस सुरहेण एगागिणा पच्छन्नट्टिएण पचक्खीकर्य ति । इमं च सोचा बादं विलिया 'कहं पइणो नियवनं दंसिस्सामि ?' ति विसभक्खणेण विवन्ना एसा । एवं चाणत्थफलो जातो सुरहस्स तइओ अइयारो ३। अह सुपइएण निययाहिगारववरोवणातो वियाणियसुरहवइयरेण जायगरुयकोवेण समइसमुप्पाइयदूसणनिवेयणेण १ निवसनापनयनेन ॥ २ निष्प्रत्याशा ।। ३ धर्मशाऽपि व्यवस्यति ॥ ४ जिनवचनं 'भूरिभा' प्रभूतभाजालबुतम् , मृगाक्षीणो मनः पुनः क्षणे क्षणे भजनशीलमिति भूरिभजाम् । पुनथ जिनवचनं प्रकटिता बहवो विचारा यत्र, तथा दुर्लक्षा:-अगम्याः गमाः-सरक्षपाठरूपा आलापका यत्र तादशम् : मृगाक्षीमन: पुन: प्रकटिता बहवो विकारा अन, दुर्लक्ष:-अगम्यः गमः-गतियस्य तादशामिति ॥ ५ शापितनिजकागमनः ॥ ६ 'निजवर्णम्' आत्मरूपमिस्पः ॥७निजकाधिकारख्यपरोपणात् ॥ ॥२५॥ -+CKASSAKACCESSASAR चडाविओ सुरहोवरि राया । जाणिओ य एस वइयरो सुरहेण । ततो उपभचित्तसंखोमेण वाहारिऊण नियमित्तो भणितो, जहा-ममोवरि राया कुवितो वट्टइ, अतो एवमेयं अलिय तुमए वोनूण उत्तारणिजो, अहं हि अलियवयणकयपच्चक्खाणो कह सयं भासिस्सामि ?-त्ति सिक्खं देंतस्स तस्स जातो चउत्थो अइयारो ४ ।। उचियपत्थावे बाहराविओ सो राइणा । ततो सुपइट्ठयं पडुच्च कूडलेहे लिहिऊण 'अलियस्स भासणे दोसो, न लिहणे' ति विभार्विती पंचमाइयारपवनो गओ राउल ५। पायवडिओ आसणासीणो संभासिओ नरनाहेण-तत्थ किं सिद्धं ? ति । सुरहेण भणियं-देव ! मए आदप्पितो सो सीमालभूवालो, पारद्धा य तेण संधिघडणा, परं देव! जत्थ देवघरभेदो तत्थ का कजसिद्धी ?। रमा जंपियं-कहमेयं ?। सरहेण भणियं -एगते कहिस्सं । ततो ठिया एगते । सुरहेण दंसिया कूडलेहा । वाइया नरिंदेण, अवगतो छेय-मेयप्पहाणो सुपइयलेहपेसणसंबंधो । ततो विम्हिएण रमा उट्टियम्मि सुरहे वाहरावितो सुपइट्ठो। दसिया लेहा । सुपइहेण भणियं-देव ! जइ एवंविहरायविरुद्धकारी ता सोहेमि जलणप्पवेसाइणा वि अप्पाणं-ति ठितो सो निच्छएणं । कयं च दुहृदेवयापुरो दिवग्गहणं, विसुद्धो एसो । सबस्सावहरणेण दंडिओ सुरहो, 'असचवाई' ति लोए अजसं पत्तो, 'कारणितो' तिन मारावितो रना । एवमेते साइयारवयपडिवत्तीए दोसा इहलोए वि ति ॥ छ । एवमइयाररहियं असचविरई निसेविउं धीरा । सयलजणसलहणिआ कालाणपरंपरमविति १ 'भारोपितः' कोपित इत्यर्थः ॥ २ "ण निय प्र. ॥ ३ 'व्याहार्य आहूय ॥ ४ एवमेवमित्यर्थः ॥ ५ दित प्र० ॥ ६ सर्वस्वापहरणेन । A N

Loading...

Page Navigation
1 ... 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393