Book Title: Collection of Kalka Story Part 02 Author(s): Ambalal P Shah Publisher: Sarabhai Manilal Nawab View full book textPage 8
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ४ बृहत् कल्प-व्यवहार-आवश्यकचूर्ण्यन्तर्गतः [३] बृहत्कल्पचूर्ण्यन्तर्गतः कालिकाचार्यकथासंदर्भः । ਰੰ जेणी णगरी, तत्थ अणिलसुतो जवो नाम राया । तस्स पुत्तो गर्दभो णाम जुवराया । तस्स रण्णो धूआ गदभस्स भइणी अडोलिया णाम । सा य रूपवती । तस्स य जुवरण्णो दीहपट्टो णाम सचिवो । ताहे सो जुवराया अडोलियं भइणि पासिता अज्झोववण्णो दुबली भवइ । अमच्चेण पुच्छितो णिब्बंधे सिट्ठां । अमच्चेण भण्णइ सागारि भविस्सति, तो सत्तभूमीघरे लुभिउ । तत्थ भुंजाहि ताए समं भोए लोगो जाणिस्सइ । सा कहि पिट्ठा एवं होउ त्ति कतं ॥ - बृहत्कल्पचूर्णितः । [४] Acharya Shri Kailassagarsuri Gyanmandir व्यवहारचूर्ण्यन्तर्गतः कालिकाचार्यकथासंदर्भः । 4 उज्जेणीए गाहा - यदा अज्जकालएण सगा आणीता सो सगराया उज्जेणीए रायहाणीए तस्संगणिञ्जगा 'अहं जातीए सरिसो ' त्ति काउं गवेणं तं रायं ण सुट्ठु सेवंति । राया तेसिं विर्त्ति ण देति । अवित्तीया तेष्णं आढतं काउं ते गाउं बहुजणेण विष्णविएण ते णिव्विसता कता, ते अष्णं रायं अलग्गणठाए उबगता ॥ - व्यवहार चूर्णि - दशमउद्देशतः ॥ [4] श्रीजिनदासमहत्तरविरचित - आवश्यकसूत्रचूर्ण्यन्तर्गतः कालिकाचार्यकथासंदर्भः । [ रचनासंवत् ७३३ समपवर्ती ] सम्यग्वादा समावादी - रुत्रिणी नगरी, जितसत्तू राया । तस्स भज्जा बिज्जातिगिणी । पुत्तो सो य दत्तो नामओ अज्जकालओ । माउलओ तस्स दत्तस्स । सो य पव्वइओ । सो य दत्तो जूयपसंगी ओलग्गिउमारद्धो, पधानदंडो जातो । कुलपुत्तए पर्मिदित्ता राया धाडितो, सो राया जातो । जण्णा णेण बहू जट्ठा | अण्णदा तं मामयं पेच्छतितुं रुट्ठो भणति धम्मं सुणेमि त्ति । जष्णाण किं फलं ? । सो भणति - किं धम्मं पुच्छसि ? । तं परिकति, पुणो वि पुच्छति, ताहे रुट्ठो भति-निरया फलं जणस्स । सो रुट्ठो भणति - को पच्चतो ! जथा तुमं सत्तमे दिवसे सुणगकुंभीपाके पच्चिहिसि । को पच्चतो ! जथा तुम्भं सत्तमे दिवसे सण्णा मुहम्मि अतिगच्छिहिति । ताहे रुट्टो भणति तुज्यं का मच्चू ! । सो भणति - अहं सुचिरं कालं पव्वज्जं कातुं दियलोगं गच्छामि । ताहे रुट्ठो भगति - रुंमह, ते दंडा तस्स निव्विण्णा । तेहिं सोच्चेव For Private And Personal Use OnlyPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 237