Book Title: Chaturvinshati Jin Stav
Author(s): Jinprabhsuri, Ashokchandravijay
Publisher: Shree Sangh
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(११) दारा यस्य स तादृशस्तत्सम्बोधने। निग्रहीतमोह ! = निगृहीतो मोहो येन स तादृशस्तत्सम्बोधने । मोदितमहाशय ! = मोदितो महाशयो येन स तादृशस्तत्सम्बोधने । सूरतनय ! = सूरस्य तनयः, तत्सम्बोधने । मल्लेश ! = मल्लश्चासौ ईशश्च, तत्सम्बोधने । निर्मुष्ट-- गारुडरुचे ! = निर्मुष्टश्चासौ गारुडश्च; निमृष्टगारुडः, तस्य रुचिरिव रुचिर्यस्य स तादृशस्तत्सम्बोधने । सुव्रत ! = सुशोभनानि व्रतानि यस्य स तादृशस्तत्सम्बोधने। सुव्रतेनेत्येवं सम्बोधने तु सुव्रतश्चासाविनश्य, तत्सम्बोधने । निःसीम = सीम्नो निष्कान्तं निःसीम, तत् ॥ ५॥
अघो! नमीनाऽङ्कनिरासदक्ष !
सम्प्रीणिताऽशेष ! समुद्र ! नेमे !। शान्तार ! वामेय ! गुणामिराम !
श्रीवर्धमानधि सुखश्रिये नः ॥ ६ ॥ उपजातिः अन्वयः- अघो! अङ्कनिरासदक्ष ! सम्प्रीणिताऽशेष ! समुद्र !' गुखाभिराम ! शान्तार ! नमीन ! नेमे ! वामेय ! श्रीवर्धमान ! नः सुखश्रिये एधि ॥ ६ ॥
विवृति:- अघो ! = अघोस् इति सम्बोधनार्थमव्ययम् । अङ्कनिरासदक्ष ! = दोषदूरीकरणसमर्थ !। सम्प्रीणिताऽशेष ! = सद्ध
र्मोपदेशादिना हर्षितसमस्तलोक!। समुद्र ! = वृषभादिलान्छनलाञ्छित! अपरिग्रहादिमुनिवेषादियुक्त! कायोत्सर्गलक्षणमुद्रायुक्त ! इति वाऽर्थः । गुणाभिराम ! = दयादिभिः प्रसिद्धैः पञ्चत्रिंशत्सल्यकैर्वाम्गुणैः, चतुस्त्रिंशदतिशयैश्च मनोज्ञ!। शान्तार! = मुक्तत्वा
For Private And Personal Use Only

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20