Book Title: Chaturvinshati Jin Stav
Author(s): Jinprabhsuri, Ashokchandravijay
Publisher: Shree Sangh
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१३)
वर्धतामिति वर्धमानः कर्त्तर्याशिषि संज्ञायामानश् । श्रियायुक्तो वर्धमानः, तत्सम्बोधने । सुखश्रिये = सुखस्य श्रीस्तस्यै ॥ ६ ॥ मूलम्
निर्व्याज मेधिततमोहरणै कदक्षे !
=
सर्वज्ञरा जिमहनीयपदे ! नयाद्ये ! |
सार्वोदिवे ! भव सरस्वति ! पोतरूपे !
मिथ्यात्ववारिणि सदा मयि सुप्रसन्ना ||७|| वसन्ततिलका अन्वयः -- निर्व्याजम् एतितमोहरणैकदक्षे ! सर्वज्ञराजिमहनी - यपदे । मिथ्यात्ववारिणि पोतरूपे ! नया ! सार्वोदिते । सरस्वति ! मयि सदा सुप्रसन्ना भव ॥ ७ ॥
1
विवृतिः - निर्व्याजम् = निष्कपटं यथास्यात्तथा, निःशेषरूपेणेतिभावः । एधिततमोहरणैकदक्षे ! = समृद्धाज्ञानविनाशनाऽ द्वितीय कौशल्यशालिनि ! सर्वज्ञराजिमहनीयपदे ! = केवलिसमुदायपूज्यचरणे, केवलिसमुदायपूज्यवर्णसमूहे, इति चार्थः । मिथ्यात्ववारिणि = मिथ्यात्वरूपे सलिले । पोतरूपे ! = महानौकायमाने ! तया पोतेन सलिलमिव मिथ्यात्वं तीर्त्वा सम्यक्त्व लाभादिति भावः । यद्वा पोतरूपे इति सप्तम्यन्तं पदं मयीत्यनेन अभेदेनान्वेति तथा च मिथ्यात्ववारिणीति न सप्तम्यन्तं, किंतु सम्बोधनम् । मिथ्यात्वनाशजनिके ! इति चार्थः । नयाद्ये ! = नयप्रधाने | प्राथम्येन वा नैगमा दिनयादि प्रतिपादिके ! इत्यर्थः । सार्वोदिते! = सर्वज्ञवाग्रूपे ! | सरस्वति! = वाणि! श्रुतदेवि ! इत्यर्थः । यद्वा-नयाद्ये, सार्वोदिते सर्वज्ञवानूपे आगमरूपे, सरस्वति सागरे, “ सारस्वान् सागरो ऽर्णवः" इत्यमरः । माये स्तोतृजने, पोतरूपे इत्यस्य सप्तम्यन्तत्वेन व्याख्यानपक्षे
1
For Private And Personal Use Only
-

Page Navigation
1 ... 14 15 16 17 18 19 20