Book Title: Chaturvinshati Jin Stav
Author(s): Jinprabhsuri, Ashokchandravijay
Publisher: Shree Sangh
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
. (१२) दुपरताऽवसर्पिण्युत्सर्पिणीकालचक्रविवर्त्तनैकान्तसुषमादिद्वादशविधकालकृतोपाधे !, कालातीत ! इत्यर्थः । यद्वा शान्त ! = शमाश्रय ! अर ! = तदात्यतीर्थङ्कर ! । नमीन ! = नमिनाथ ! गर्भस्थेऽस्मिन् परचक्रनृपैरपि प्रणतिः कृतेति नमिः, स चासाविनश्चेति भावः, तदात्यतीर्थङ्कर । इत्यर्थः। अघोनमीनेत्यत्र " अवर्ण" (१। ३ । २२। सि. है . ) इत्यादिना संधिः । यद्वा-अघोन! मीनाङ्कनिरासदक्ष ! इत्येवं पदरचना, तथा च - अघोन ! = पापरहित ! निर्मलेत्यर्थः । असत्यादिरूपदुरितहेतुसम्पर्कशून्येति यावत् । "कलुषं वृजिनैनोऽधमहोदुरितदुष्कृतमि" त्यमरः । मीनाङ्कनिरासदक्ष ! = कामदूरीकरणकुशल ! ब्रह्मचर्यव्रतधारित्वादिति भावः। नेमे ! = तदाख्यतीर्थकर ! धर्मचक्रस्य नेमिवन्नेमे ! धर्मचक्रप्रधितुल्येत्यर्थः। वामेय ! = वामानामराज्ञीपुत्र ! श्रीपार्श्वनाथेत्यर्थः । श्रीवर्धमान! = श्रीमन्महावीर ! नः = स्तुवतामस्माकं जनानाम् । सुखश्रिये = सुखसम्पदे, " शोभासम्पत्तिपद्मासु लक्ष्मीः श्रीरिवदृश्यते" इत्यमरः । एधि = भव ॥ ६॥ - समस्तपदविग्रहः-नमीन! = नमिश्वासाविनश्च स तत्सम्बोधने। अङ्कनिरासदक्ष! = अङ्कस्य निरासस्तत्रदक्षः, तत्सम्बोधने । पक्षान्तरे, -अघोन!= अधैरूनः, तत्सम्बोधने।मीनाङ्कनिरासदक्ष! = मीनोऽको यस्य स मीनाकः, तस्य निरासस्तत्र दक्षः, तदामन्त्रणे । सम्प्रीणिता:शेष! = सम्प्रीणिता अशेषा येन स तादृशः, तत्सम्बोधने । समुद्र ! = मुद्रया सह वर्तते इति समुद्रस्तदामन्त्रणे । गुणाभिराम!= गुणैरभिरामः तत्सम्बोधने । शान्तार ! = शान्ता भरा यस्य स तादृशस्तत्सम्बोधने । पामेय वामाया अपत्यं पुमान् वामेयः, तदामन्त्रणे। श्रीवर्धमान!=
For Private And Personal Use Only

Page Navigation
1 ... 13 14 15 16 17 18 19 20