Book Title: Chaturvinshati Jin Stav
Author(s): Jinprabhsuri, Ashokchandravijay
Publisher: Shree Sangh
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१६) रीनिति जिनाः तेषु तेषां वा वराः। अखण्डखण्डितपदैः = अविद्यमानः खण्डो येषु तानि, अखण्डानि च तान्यमूनि खण्डः सब्जातोऽनेति खण्डितानि च अखण्डखण्डितानि, तानि च तानि पदानि च तैः । सान्द्रानन्दम् = सान्द्र आनन्दो यत्र नवने कर्मणि तद्यथा स्यात्तथा ॥ ८॥ समाप्तेयं विवृतिः ॥
आबालब्रह्मचर्यप्रथितगुरुयशःश्रीलनेमेः सुपट्टाऽ
__ लद्वाराऽऽचारभारव्रतिततिविदितज्ञानविज्ञानमरेः। पट्टोलासिप्रभावाऽगणितगुणगणख्यातकस्तूरसूरेः
शिष्यश्चन्द्रोदयोऽहं स्तुतिविवृतिमिमां तत्प्रसादादकार्षम् ॥१॥ अमुष्यां मे कृत्यां स्खलनमिव यातः क्वचिदपि
त्रुटिः काचिद्भायाद्धमतनुजनुश्चेद्बुधवरैः । विशोध्योदारान्तःकरणविदितैः सत्त्वमहितः, __ सतां सत्त्वं यद् धीः सपदि सुसमाधेरवसरे ॥२॥ स्तम्भाख्ये तीर्थवर्ये मुनिखखनयनैः (२००७) सम्मिते विक्रमाब्दे
चातुर्मास्याधिवासे धवलदलयुते चाश्चिने भानुतिथ्याम् । वारे चन्द्रे समाप्ता स्तुतिविवृतिरियं धीमतो मोदहेतु -
जीयादाचन्द्रसूर्यं स्वगुरुकरपयोजन्मयुग्मेऽर्पणेन ॥ ३ ॥
For Private And Personal Use Only

Page Navigation
1 ... 17 18 19 20