Book Title: Chaturvinshati Jin Stav
Author(s): Jinprabhsuri, Ashokchandravijay
Publisher: Shree Sangh
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विवृति :- एवम् = पूर्वोक्त प्रकारेण । प्रज्ञोल्लासिलसज्जिनप्रमकविव्यावीमानोदयाः = नवनवोन्मेषशालिप्रतिभाप्रकाशशीलशोभमानजिनप्रभाभिधबुधसम्यकीय॑मानाऽभ्युदयाः। त्रैलोक्यलक्ष्मीश्वराः = त्रिभुवनलक्ष्मीपतयः । श्रीवृषभादयः = श्रीयुतवृषभदेवप्रभृतयः। श्रीवर्धमानान्तिमाः = श्रीमहावीरस्वामिपर्यन्ताः। चतुर्विशतिः चतुर्विशतिसङ्ख्याकाः। जिनवरा: = जिनश्रेष्ठाः, तीर्थङ्करा इत्यर्थः । अखण्डखण्डितपदैः= अभङ्गर्षभाऽभिनन्दनादिसभङ्गाऽजितशम्भवादिशब्दैः । सान्द्रानन्दम् =स्निग्धहर्षम्, गाढानन्दपूर्वकमिति यावत् । सातिशयप्रीतिपूर्वकमिति भावः । नूताः = स्तुता, सन्तः, यद्यपि धातुपाठे “नु" इति-हस्वत्वविशिष्टः पाठः, तथापि" परिणत गुणोदयः" इत्यादिवत्समाधानीयम् । मयि = स्तोतरि भव्यजने । सुप्रसन्नहृदया: सम्यक्प्रसन्नमनसः। भूयासु- भवन्तु, स्तुतेः स्तोतव्यप्रसाद एवोपयोगादितिभावः ॥ ८ ॥
समस्तपदविग्रहः-प्रज्ञोल्लासिलसज्जिनप्रभकविव्यावर्ण्यमानो दया: = प्रज्ञयोल्लसतीत्येवंशीलः प्रज्ञोल्लासी, स चासौ लसंश्च प्रज्ञोल्लसिलसन्, जिनप्रभश्चासौ कविश्च निनप्रभकविः, प्रज्ञोल्लासिलसंश्वासौ जिनप्रभकविश्व, तेन व्यावर्ण्यमान उदयो येषां ते, अथवा प्रज्ञाल्लासिलसन्तश्च ते जिनप्रभकविव्यावर्ण्यमानोदयाश्च, ते तादृशाः। त्रैलोक्यलक्ष्मीश्वराः = त्रैलोक्यस्य लक्ष्भ्यः, तासामीश्वराः । श्रीकृषभादयः = श्रीयुतश्च ते वृषभ आदिर्येषां ते तादृशाः । यद्वा-श्रीयुतो वृषभः श्रीवृषभः, स आदिर्येषां ते तादृशाः। श्रीवर्धमानान्तिमाः = अन्ते भवोऽन्तिमः, श्रीयुतो वर्धमानोऽन्तिमो येषां ते तादृशाः । चतुविशतिः = चतुराधिका विंशतिः। जिनवराः = जयन्ति कामादीन
For Private And Personal Use Only

Page Navigation
1 ... 16 17 18 19 20