SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ Acharya Kaisagens and सान्वय चंद्रयशः चरित्रं भाषान्तर ॥१२॥ एतस्याः कम्बुवत्कण्ठो गम्भीरमधुरस्वरः । कृत्स्नानां मम कृत्यानां प्रयाणायैव कल्पितः ॥ ३३ ॥ अन्वयः-एतस्याः कंबुवत् गंभीर मधुर स्वरः कंठः मम कृत्स्नानां कृत्यानां प्रयाणाय एव कल्पितः ॥३३॥ अर्थ:-आ राणीनो शंख जेबो गंभीर, अने मनोहर नादवाळो कंठ मारा सघळा (उत्तम) कार्योनां प्रयाणमाटेज जणायेलो छे. (केमके प्रयाणसमये शंख बगाडवामां आवे छे.) ।। ३३ ।। अप्येतन्मृदुदो लपाशबद्धं निजं मनः । नाहं मोचयितुं शक्तो धिगसारनराग्रणीम् ॥ ३४ ॥ अन्वया--एतत् मृद दोनाल पाश बद्धं अपि निजं मनः अहं मोचयितुं शक्कान, असार मर अग्रणी धिक ॥ ३४॥ अर्थः-आ राणीना कोमल हस्तनालरूपी पाशथी बंधायेला, एवां पण मारा मनने हुँ छोडववाने शक्तिमान यतो नथी, माट निर्बल माणसोना सरदार एवा (मने) धिकार . ।। ३४ ॥ लीलयैव विलोऽहमहो भवमहाटवीम् । तस्यामस्यास्तु दुर्लयो वेणिदण्डो हृदापि मे ॥ ३५॥ ___ अन्वयः-अहो! भवमहाटवीं अहं लीलया एव विलंबे, तस्यां अस्याः चेणिदंडः तु मे दा अपि दुर्लध्यः ॥ ३५ ॥ अर्थ:-अहो ! संसाररूपी (आ) महावनने तो हुँ रमतमात्रमाज ओळंगी जाउं एप छउं, (परंतु) तेमां रहेलो आ राणीनो का वेणीदंड( गुंथेलो लांचो चोटलो) तो मारां मनवडे पण भोळं गावो मुश्केल छे. ॥३५॥ For Private And Personal Use Only
SR No.020143
Book TitleChandrayash Charitram
Original Sutra AuthorN/A
AuthorVardhamansuri
PublisherShravak Hiralal Hansraj
Publication Year1928
Total Pages39
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy