SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम् । खोल व पाणिभी रणरणटानिनादेन तत् प्रासादत्रितयं त्रिलोक तिलकं वंदे मुदाहं त्रिधा ॥ ४ प्रासादत्रितयं नंद्यात् त्रिलोकीतलमंडनं । त्रिविधेन त्रिधा शुद्ध्या वंदितं त्रिजगज्जनैः ॥ ५ सौभाग्यभाग्यनिधयो मम विद्यादायकाः कविगजेंद्राः । श्रीजयसागर गुरवो विजयंते वाचकगरिष्ठाः ॥ ६ तच्शिष्यो वाचनाचार्यो वर्त्तते सोमकुंजरः । प्रशस्तिर्विहिता तेन वाचनीया विचक्षणैः ॥ ७ ॥ श्रीः ॥ श्रीः ॥ श्रीः ॥ लिखिता च पं० भानुप्रभगणिना || सर्वसंख्यायां कवित्वानि ३३ ॥ शुभं भवतु संघस्य ॥ ८ ॥ जिनसेनगणिश्चात्र चैत्येकार्षीद् बहूधमं । सूत्रभृच्शिवदेवेन प्रशस्तिरुदकारि च ॥ १ After this is added in a different hand प्रासादे क्रियमाणे बहुविघ्नोपशांतये । विज्ञानं रचयामास जिनसेनो महामुनिः ॥ २ ॥ शुभं । ( ४ ) लक्ष्मीकान्तप्रासादस्य प्रशस्तिः । स्वस्ति श्रीगणेशाय नमः । स्वस्तिश्रीजयोऽभ्युदयश्च ॥ ददातु वः स देवेशः शंखभूषणभूषितः । निपतंती दिवो येन केन मंदाकिनी धृता ॥ १ ॥ सलिलनिधिसुधाया हृत्सरस्यां वगाढो लवणजलभाजि वेष्टकांता विनोदः । विकचकुचसरोजे मंजु गुंजन् षडंघ्रिः सजलजलदनीलः पातु वः शार्ङ्गपाणिः ॥ २ ॥ श्रीमज्जेसलमेरुनाम नगरं पृथ्व्याः परं मंडनं भोग्यं यादवभूभुजामिव नवं चारु स्वभर्तुर्वयः । शूरैर्यादववंशजैरुपचितं खाकार शुद्धैर्नृपै नावित्तवणिग्विशां विजयतेऽजेयं परैस्तच्चिरं ॥ ३ ॥ सम्राट् श्रीजैत्रसिंहो यदुकुलजलधिप्रोल्लसत्पार्वणेंदु स्तत्सूनुर्मूलराजो जगति सुविदितो देवराजो नृराजः । तद्वंशे यादवेंद्रः समभवदसकौ केहरिस्तत्तनूजः श्रीमद्रामाभिरामः समजनि तनयो लक्ष्मणो लक्ष्मणेशः ॥ ४ ॥ लक्ष्मणस्य तनयो विराजते वैरिसिंह इति विश्रुतः सदा । तेन देवभवनं प्रतिष्ठितं राज्यबुद्ध्याखिलपापशुद्धये ॥ ५ ॥ वेदका दुवर्षे शिशिरऋतुवरे माघशुक्ले च पक्षे शुक्रवारेश्विनिभ उदग्यान इंदौ तु मेषे । Jain Education International 69 For Private & Personal Use Only www.jainelibrary.org
SR No.018035
Book TitleCatalogue of Manuscripts at Jesalmer
Original Sutra AuthorN/A
AuthorC D Dalal
PublisherCentral Library
Publication Year1923
Total Pages180
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy