SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ वत बक न कदाचितिक श्रुतोऽप्येष वाधिः प्रतनुतिमिनि तल्ले वापि गच्छ क्षणेन ॥' ___ अथ वीसलनगरीयेण नानाकेन समस्या विश्राणिता-गीतं न गायतितरां युव कीर्तिकौमुदीकाव्यस्य नरेन्द्रवंशवर्णनात्मकद्वितीयस तु मूलराजादिभीमदेवान्तं चौलुक्यवंशं वर्णयित्वा स्वयमेव सोमेश्वरदेवः 'अथ तत्रैव चौलुक्यवंशे शाखान्तरोद्गतः ।। अर्णोराजः स राजर्षिस्तन्नामर्षत विप्लवम् ॥ ६२ ॥ तत्पुत्रः प्रसरत्कीर्तिपताकाचुम्बिताम्बरः। श्रीलावण्यप्रसादोऽस्ति प्रासादः शौर्यसंपदः ॥ ६७ ॥ श्रीवीरधवलस्तस्य सूनुर्वीरशिरोमणिः । युद्धे जयश्रियं धन्वज्यारावैराजुहाव यः ॥ ७६ ॥' इत्याद्यधिकं वर्णयामास. एवं च भीमदेवसमये,१२१९-३९(१)ख्रिस्तवर्षात्मकवीरधवलसमये, १२४३.६२ ख्रिस्तवर्षात्मकवीसलदेवसमये च सोमेश्वरस्य सत्त्वं स्पष्टमेव. १. अयं च नानाकपण्डितो सोमेश्वरो वीसलनरपतेराश्रित इत्यत्र प्रमाणभूताभ्याम् _ 'यनो गोचरयन्ति लोचनरुचो वाचो निवृत्ता यत. __ श्वेतो मुह्यति यत्र यच्च न मतेः पन्थानमालम्बते । तनिष्कैतवभक्तियोगसुलभं सोमेशलिङ्गस्थलं __ स्पष्टीभूतमभिष्टुवीमहितमां किंचिन्महश्चिन्मयम् ।। १ ।। दन्तांशुमञ्जरितहस्तलताभिरामः सिन्दूरचारुसुभगो मदनिर्झराख्यः । देवः स कोऽपि नरसिन्धुरमूर्तिमाली शर्माणि वो दिशतु सिद्धिविलासशैलः ॥ २॥ अघानि वो हन्तु विहंगमोदकं सरखतीसागरसंगमोदकम् । यदोघकूले परमक्षमालया जपन्ति सन्तः परमक्षमालयाः ।। ३॥ सेयं शिवानि वितनोतु सरस्वती वः प्रीता हराच्युतविरश्चनयाचनाभिः । और्व प्रतापमिव सर्वतरङ्गिणीनां वाक्पाशबन्धविधुरं पिदधेऽम्बुधौ या ।। ४ ॥ तं मेघमेदुरमहोमहनीयमूर्ति तापत्रयव्यपनयाय वयं श्रयामः । यः शातकुम्भनिभया विभया स्फुरन्तीमङ्केन विद्यतमिव श्रियमाबिभर्ति ॥ ५॥ क्रीताभिः प्रधनेन मालवनृपानिधूतमुक्तामणि श्रेणीश्रीभिरमण्डयत्प्रियतमां यः कीर्तिभिर्मेदिनीम् । तस्येयं नयविक्रमैकवसतेः श्रीवीसलक्ष्माभुजो मूर्तिमण्डनतां दधातु सुचिरं धानीह सारस्वते ॥६॥ त्रेताधूमपवित्रितो(?)म्बरचरं खाध्यायघोषोत्तरं स्थानं तीर्थमनोहरं नगरमित्यास्ते किलानश्वरम् ।
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy