Book Title: Alpaparichit Siddhantik Shabdakosha Part 5
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 188
________________ सेनियराय ] श्रेणिकः प्रसेनजित्पुत्रः - प्रधानदर्शनवतोऽपि चारित्रेण विनाऽधरगतिप्राप्तिः । आव० ५३२ श्रेणिक:- स. रोदाहरणे राजगृहनरेशः । आव० ७१३ । श्रेणिकः । अल्पपरिचित संद्धान्तिक शब्दकोषः, भा० ५ भक्त० । सेणिराय - श्रेणिकराज - चरणकरणे शक्तानामालम्बनम् । आव० ५३१ । सेणो-श्रेणी: । आव० २०३ । श्रेणिकः । भक्त० । सेणीपसेणी। ज्ञाता० ३७ । सेण्टि सेण्टन - सेष्टितं तस्सेष्टितं अनक्षरश्रुतविशेषः । बाव० २५ । उत्कृष्टबालक्रीडापनम् । आव० १३० । सेव्हय - वनस्पतिकाय विशेषः । भग० ८०३ । सेत - श्रेयानु - द्वितीयमुहूर्तः | सूर्य० १४६ । नट्याधिपतिदेव | ठाणा ० ४० | श्रेयान् अतिप्रशस्यः श्वेतो वा । ठाणा० ४६३ । सेतणओ - सेचनकः - नद्यां तन्तुकेन गृहीतो गन्धहस्ती । आव० ३५५ । सेतबंधुजीव - श्वेतबन्धुजीवः । प्रज्ञा० ३६१ । ५३ । सेतिका - वनस्पतिफलविशेषः । प्रज्ञा० ६०२ । सेयगं वहत्थि - हस्तिविशेषः । ज्ञाता० २५ सूय ७१ सेयपुर-श्वेनपुरं सुविधेः प्रथमपारणकस्थानम् । १४६ । सेतु - सेतु: - मार्गविशेषः पालिर्वा । प्रश्न० ८ । सेतुः - सेयणगपिट्ठ - सेचनकपृष्ठं श्येनपृष्ठम् । सूर्य० ७१ । सेतुक्षेत्रं अरघट्टा दिसिच्यम् । ८२६ । सेयणगसंठिया - श्येनक संस्थानं - श्येन कसंस्थिता । सेतुख - पाण्डवानां सिद्धिगमनयिरिः । ज्ञाता० २२६ ॥ सुमुख कुमारसिद्धिगमनस्थानम् । अन्त० १४ । सेवप्पा दर्वीकर अहिभेदविशेषः । प्रज्ञा० ४६ । सेदुओ-कप्पो । नि० ० प्र० २२८ आ । सेदुक - ब्राह्मणविशेषः । व्य० द्वि० १९१ अ । सेदुयारिया1 नि० सेधितं निष्पादितम् । ज्ञाता० ६१ । सेब्भगो - समोसियो । नि० चु० प्र०२११ आ । से बंधुजोए - श्वेतबन्धुजीवः । जीवा० १६१ । सेयबिय - श्वेताम्बी । आव० २२१ । १० चू० प्र० १८२ आा । सेयभद्द - श्वेतभद्रः - कौशाम्ब्यां चन्द्रोत्सरणोद्याने यक्षवि - शेषः । विपा० ६८ । सेयवग-लोमपक्षिविशेषः । जीवा० ४१ । सेयंकर - प्रष्टषष्ठीत ममहागृहः । ठाणा० ७६ । श्रेयस्करः । सेयवड जं० प्र० ५३५ । सेयंबिया- श्वेताम्बिका चण्डकौशिकाश्रमनिकटवत्तिनगरी । आव० १६६ । सेयंस- चतुर्थ बलदेव वासुदेवस्य धर्माचार्यः । सम० १५३ । सेयंसो - पङ्कः । ज्ञाता० ६८ । सेय-श्रेयः पुण्यमात्महितं वा । आचा० १६६ । स्वेदः( अल्प० १४९ ) Jain Education International [ सेयविया प्रस्वेदः । प्रश्न० १३७ | स्वेदः प्रस्वेदः । जीवा० २७७ । श्रेयः - उपशमश्रेणिमस्तकावस्था, उपशान्तसर्व मोहावस्थेति । सूत्र० १६७ । श्रेयः - कल्याणम् । भग० ११६ । श्वेतम् । जीवा० ३६० । स्वेदः स्यन्दः । प्रश्न० १६२ । श्रेयः पथ्यं हितम् । दश० १३७ । स्वेदः - प्रश्वेदः । मग० ३७ | प्रश्वेदः । नि० चू० प्र० १६० आ । अत्यन्त शुक्ला । ज्ञाता० १५ । सेयकंठ - महासेनाधिपतिः : ठाणा १०२ । सेयकणवीर-श्वेतकणवीरम् । जीवा ० १६१ | श्वेतकण वीरम् । प्रज्ञा० ३६१ । सेयकाल आगामी तृतीयसमयः । सूत्र० ३१७ । एण्यस्कलः । भग० १८५ । एष्यत्कालः । भग० ६२८ । एष्यत्कालः । आव ० ६१५ । सेबचंदण - श्वेतचन्दन - श्रीखण्डम् प्रश्न० १६२ । सेयण-ससध्यान्यकादिभिः स्वेदनम् । ज्ञात० १५१ । सेयणओ-सेचनकः एतदभिधानो गन्धहस्ती । उत्त● । नि० चू० प्र० ४६ मा सेविया श्वेतविका - श्वेताम्बिका । राज० ११४ । श्वेतविक नगरी यस्यामव्यक्तकदृष्टिः समुत्पन्ना आव ३१५ | श्वेताम्बिका-केकयजनपदार्द्ध प्रायक्षेत्रम् । प्रज्ञा० ५५ । श्वेताम्बी-यत्र तृतीयो निह्नत्र उत्पन्नः । उत्त १६० बेताम्बी-नगरी । आव० १९७ । श्वेताम्बिका - अव्यक्तनिवोत्पत्तिस्थानम् । आव० ३१२ । ( ११८५ ) आव ० For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316