Book Title: Alpaparichit Siddhantik Shabdakosha Part 5
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
हीलना]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[ हुहुग
दश० २१४ ।
हुंवउटुं-कुण्डिकाश्रमणः । भग० ५१९ । कुण्डिकाश्रमणः । हीलना-प्रवचन हानि: । ओघ० १६२ ।
औप० ६० । हुण्डिकाश्रमणः । निरय० २५ । हीलिअवयण-हीलितं-सासूयवचनम् । ठाणा० ३७. । हु-ह:-निश्चितम् । व्य० प्र० ३२ आ । समर्थनम् । हीलिए-होलित:-कथितः । बाचा. ४३० ।। आव. ५०८ । निपातः एवकारार्थः । आव. १६७ । होलिय-हीलितं-सासूयं गणिन् ! वाचक ! ज्येष्ठायें हु शब्दः हेत्वर्थे । बृ० प्र० १२० आ। हु:-बहुल्यसूचकः । त्यादि । ठाणा. ३७० । हीलितं-यत् गणिन् कि उत्त० ३३७ । हु:-हेतो । आचा० २५१ । भवता वन्दितेनेत्यादि, होलयित्वा वन्देते, कृतिकर्मणि |
हुच्चा-भूत्वा । सूत्र० ३६७ । एकविंशतितमोदोषः । श्राव. ५४४ ।
हुडसंठिय-सर्दत्रासंस्थितम् । भग० ७२ । होलियम्व-हीलितव्यं-अवज्ञाकार्या । प्रश्न० १६० । । हुडुअंग-चतुरशीत्या लक्षरवयः हुडूकाङ्ग। अनु० १००। होलिया-होलिता । आव० २२५ ।
हुडुक्का-महाप्रमाणो मईल: । जीवा० २४५ । हुड्डक्का । होलेति-जात्यायुघाटनतः कुरसति । भग० १६६ । औप० ६३ । हीलेह-हीयलयेत-अवधूतं पश्यत । उत्त० ३६५ । जात्या- हुत्तं-अभिमुखम् । प्रश्न० ६२ । नि• चू० प्र० १४० आ। शुद्घाटनं कुरुत । भग. २१९ ।
हुत्थिभागा-साधारणवादरवनस्पतिकायविशेषः । प्रज्ञा० हुंकार-हुङ्कारं दद्याद, वदनं कुर्याद् । विषे० ३.४ । । हुंड-हुण्ड-षष्ठं संस्थानम्, यत्र सर्वेऽप्यवयवाः प्रमाण- यवह-हुतवहः-वैश्वानरः । जीवा० १६४ । लक्षणपरिभूष्टास्तत् हुण्डसंस्थानम् । जीवा० ४२ । हुयवहरत्था-हुतवहरथ्या। उत्त० ३५४ । उत्त० ३५५ । हुण्डं-निम्नोन्तम् । मोघ० २११ । विषमस्थिति क्वचि हुयासण-हुताशनः वाणव्यन्त रविशेषः । आव० २६५ । निम्न क्वचिदुनतम् । बृ० द्वि० २४४ आ । समचउरंस हुताशन:-प्राचारोदाहरणे पाटलिपुत्रे ब्राह्मण: । आव. जंण भवति तं । नि. चू० प्र० १२५ आ। हुण्ड-सर्व. त्रासंस्थितं सस्वानम्, षष्ठं संस्थानम् । बाव. ३३७ ।। हुरत्थ-बहिः । आचा. २०१ । यत्र सर्वेऽयवयवाः प्रायो खक्षणविसंवादिन एव भवन्ति । हुरत्था-हुरवस्था-बहिः । आचा. २३० । अन्यत्र । तत् संस्थानं हुण्डम् । अनु० १०३ । हुण्डं-यत्र हस्त- | आचा० २७१ । पादाद्यवयव: बहु प्रायः प्रमाणा विसंवादिनश्च । सम | हरभ-उरभ्रः-मेषः । प्रभ० ७. हरभ्रा-बायविशेषः । १५० । यत्र सर्वेऽव्यवयवाः प्रमाणलक्षणपगिभृष्टास्तव, उपा० २१ । हुण्डं-षण्ठं संस्थानम् जीवा० । ४२ । क्वचिनिम्न हुलायिकी-वीरलसकुनिः । बृ० द्वि० २०५ आ। काचिदुन्न यतत् । ओष० २११ । हुण्डं-सर्वप्रासंस्थित हलितं-शीघ्रम् । प्रभः ।४ । संस्थानम् । प्रभ० १६ । सर्वत्रासंस्थितं, यस्य हि हुलियं-शीघ्रम् । औप० ५४ । शीघ्रम् । प्रश्न. ५.। प्रायेणकोप्यवयवः शरीरवाणोक्तप्रमाणेन न संवति तत् चविशेषः । दे। सर्वत्रासंस्थितं हुंडमिति । ठाणा० ३५८ । । हुसो-पोतलग्यो जो वाहिमो । दश० चू० ११० । हंडसंठाण-यत्र सर्वेऽप्यवयवाः प्रमाणलणपरिभृष्टास्तद् हुहुए-चतुरशीत्या नक्यई हुकाङ्गः हुहुकम् । अनु० १४० । हुण्डसंस्थानम् । प्रज्ञा० ४१२ । हण्डसंस्थानम् । प्रशा. हुहुए-कालविशेषः । भग० ८८८ । ४७२ ।
हुहुकंग-हूहूकाङ्ग-चतुरशीखवशतसहस्राणि (?) जीवा. इंडिओ-हुण्डिकः-परलोकनमस्कारफसाष्टान्ते मथुरायो। ३४५ । चौरविशेषः । आव० ४५४ । हुजिक:-अधिकारणो. हुहुग-हूहक-चतुरशीतिकाङ्गशतसहस्राणि । जीवा. दाहरणे रायां चौरविशेषः । बाब. ४५२ । । ३४५ ।
( १२१०)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316