Book Title: Alpaparichit Siddhantik Shabdakosha Part 5
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ५
[ हेज्जं
हूहूअंग
ह-हा-वाक्यालंकारे । उत्त० ४०६ ।
आव० ४२७ । अन्वयव्यतिरेकलक्षणहेतुगम्यत्वाद्धेतुः । हूण:-हूण:-चिलातदेशवासी म्लेच्छः । प्रभ० १४ । । भग० ११६ । अनुमानप्रतिपादकं वचो हेतुः । नंदी हूयवह-अग्निना यो जनित इति हृदयस्थम् । ज्ञाता० १६५ । बाह्याऽभ्यरभेदभिन्नो यः श्रुतज्ञानस्य हेतुः ।
विशे० २५१ । पाच्छित्तं वहतस्स पायच्छित्तमावण्णस्स हुहूः-गन्धर्वभेदविशेषः । प्रजा० ७० ।
जाव मणालोइयं ताव । नि० चू० प्र० ३०५ आ ।
। ठाणा० ८६ । हेतुः-पञ्चावयववाक्यरूपः। उत्त० ३०८ । हेतु:-अश्वय. हूहूए-काचमानविशेष: । भग० २७५ । भग० २१० । व्यतिरेकलक्षणः । उत्त० ३०८ । हेतुः । आव० ७९३ । हुहूयंग-कालविशेषः । भग० ८८८ । काबविशेषः । सूर्य. हेतु:-अन्यथानुपपत्तिलक्षणः । दशः ।
हेउकारणचोइओ-हिनोति-गमयति विविक्षितमयंमिति हूहूय-कालविशेषः । सूर्य० ९१ । ठाणा० ८६ । हेतुः, स च पञ्चावयवरूप: कारणं च-अन्यथाऽनुपपत्तिहहयमाण-हहामान-अतिशयेन जाज्वल्पमानम् । जीवा. मात्र ताभ्यां चोदितः-प्रेरितः हेतुकारणचोदितः । उत्त. १२४ ।
३०८ । हृधणा-(?) मुद्गरा । बृ. प्र. १८४ अ । हेऊजुत्त-हेतुयुक्तं-अर्थगमकारणयुक्तम् । ठाणा० ३९७ । हृदट-शरीरावयवः । आचा० ३८ ।
गीतनिबद्धार्थ गमकहेतुयुक्ततया हुन्धं हेतुयुक्तम् । अनु० हृदयग्राहि-हृदयग्राहित्वं-श्रोतृमनोहरता, वचनस्य त्रयो- १३३ । अन्वयव्यतिरेकलक्षणहेतुयुक्तम् । आव० ३७६ । दशमगुणः । सम० ६३ ।
हेउजुत्ती-हेतुयुक्तिः-पक्षधर्मान्ययव्यतिरेक लक्षणा। आचा. हृदयङ्गम-किन्नरभेदविशेषः । प्रशा०७० । हृदयबाध-उरीविषातः । विशे० १३१ ।
हेतुवाद-त्रिविषसञ्चायो प्रथमा । सम.१८। हृष्ट-तुष्ट । आव० ७५६ ।
हेउदोस-हिनोति-गमयतीति हेतुः साध्यसद्भावभावतद हेट्ठा-अधस्ताद् भुवम् । ओष० १७५ ।
भावाभावलक्षणः तेषां दोषः स्वलक्षणकारणहेतदोषः । हे-निपातो वाक्यालंकारे । प्रभ० ३१ ।
ठाणा० ४६२ । हेउ-यत्रोपण्यासोपनये पर्यनुयोगस्य हेतुरुत्तरतयाभिधीयते | हेउनिजुत्तं-हेतुनियुक्तं-ज्ञोपपत्तिकम् । गद्यगुणः । दश० ८८)
स हेतुरिती । ठाणा० २६० । हेतु:-अनुमानोस्थापकं | हेउप्पभव-हेतुप्रभवः-हेतुजन्मा । दश० १२० । लिङ्मुरचारादनुमानमेव वा। ठाणा. ४९१ । हेतु- | हेउवायसण्णी-हेतुनावोपदेशेन संज्ञिनः । विशे० २७६ । उपादानकरणम् । उत्त० २६८ । हेतुः-अभ्यथाऽनुपपत्ति- हेऊ-यत्रोपन्यासोपनये पर्यनुयोगस्य हेतुरुतरतयाऽभिधीयते लक्षणः । ठाणा० २६१ । हेतु:-अन्वयव्यतिरेकलक्षण: ।। स हेतुः । ठाणा० २५४ । हेतुः । ज्ञाता० ११० । अनु. २६२ । हेतुः-साध्यसद्भावभावतदमावाभावलक्षणः ।। हेतुः-साध्यविनाभूतत्वलक्षणः । प्रभ० ११७ । हेतुः हिनोति-गमयतीति हेतुः । ठाणा० ४६३ । हेतु:-अन्य. 'यत्र साधनं तत्र साध्यं भवत्येव' इत्येव लक्षणः साध्यस्य थाऽनुपपत्तिरूपो युक्तिमार्गः । दश० १२५ । हेतु:-अध्यवः | साधनेन सहाऽन्वयोऽनुगमः साध्यामावे साधनाभावरूपो सानादिमरणकारणं तद्योगान्मरणमपि हेतुः । भग० | व्यतिरेकः, अनुगमश्च व्यतिरेकश्च ती लक्षणं स्वरूप २३६ । हेतु:-उपपत्तिः । प्रज्ञा० ५३२ । हेनु:-साध्य- यस्य स एवंभूतो हेतुः । विशे० ४६३ । हेतु:-उपाधर्माश्वयव्यतिरेकलक्षणः । माव. ६२ । हेतूं-विवक्षिः दानकारणम् । विशे० ७२४ । तार्थगमकम् । प्रशा० ५९ । हिनोति-गमयति जिज्ञा- हेऊवन्नास-हेतूपण्यासः, उपन्यासस्य चतुर्थो भेदः । दश सितधर्मविशिष्टानर्थान इति हेत:-कारको व्यञ्जकश्च ।। ५५ । श्राव० ५६७ । हेतु:-परार्थ स्वार्थप्रतिपादकं वचः । हेज-हार्य-आवर्जनीयम् । पिण्ड० १३२ ।
(१२११)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316