Book Title: Alpaparichit Siddhantik Shabdakosha Part 5
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
नल )
भाचार्यश्रीआनन्दसागरसूरिसङ्कलित:
[ पाणावली
नल-नामविशेषः । अन्त०५ ।
| पउलं-पतलं । नि० चु०प्र० २५४ था। नवनवमिय-नवनवमिमिक्षप्रतिमा। अन्त० २९ । पगार-प्रकारः । ज्ञाता० ३८ । न संति परलोगवाती-न विद्यते शान्तिन-मोक्षः पर. | पग्गहिया-प्रगृहीता-प्रकर्षणाम्युपगता । अनुत्त० ३ । लोकश्न-जन्मान्तमित्येवं यो वदति स तथा। ठाणा. पट्ठिा -पट्टिका वंशानामुपरि कम्बास्थानीया। राज० ६२॥ ४२५।
पडिवत्ती-प्रतिपत्ति:-प्रत्यावतारः । जोवा० ८। नाग-भदिसपुरे गाथापतिविशेषः । अन्त० ३ । पडिहारिय-प्रातिहारिकम् । प्रज्ञा० ६०६ ।। निदणा-निन्दना-स्वमनसि कुत्सा । अन्त० १८। पडुक्खेव-प्रत्युत्क्षेपः प्रतिक्षेपो वा । ठाणा० ३९६ । निक्कोयण-शूभ्याम् । व्य० प्र० १८० अ ।
पत्थडोदग-प्रस्तरोदक:-प्रस्तराकास्तथा स्थितमुदकम् । नित्तेया-निवर्तीया । भग० ४६७।
जीवा. ३२१ । निन्नामिआ-निनामिका-श्रेयांसजीवः ललिताङ्गपानी पमाणाइक्कम-प्रमाणातिक्रमः । आव० ५२५ । स्वयंप्रभापूर्वभवः । आव. १४६ ।
पयत्ता-प्रदत्ता-गुरुभिरनुज्ञाता । अनुत्त० ३ । निरुद्धः-विनाशितः । व्य०प्र०२९० ।
पययया-प्रयतता प्रकृष्टयत्नवता । अनुत्त० ३। निवेश-रचना । नंदी. १६१ ।
परं-पर्यन्ता। व्य० द्वि० २२७ आ। निसृष्टः-अनुज्ञातः । व्य. प्र. २८८ अ ।
पर-पर:-प्रकृष्टः । प्रश्नः २४ । पर:-स्वापत्यव्यतिरिक्तनिह-स्निहः-स्नेहवानु, रागीत्यर्थः । आचा० १२५ । क्रमपत्यम् । आव. ८२५ । पर:-गृही। उत्त०६०। निहे-स्थापयेत-सनिधि कुर्यात् । आचा० १३४ । पर:-संयमः-उद्दिष्टविधिः । आचा• १७३ । सम्यग्दृष्टिनिहोउणं-होति निहेतिकम् । व्य० प्र० २७६ प । गुणस्थानम् । आचा० १७३ । पर:-अनन्तानुबन्धिक्षयः । निवारणम् । व्य. प्र. ३१३ आ ।
आचा० १७३। नोसठं-अत्यथं । व्य.तृ. १९६ मा ।
पवरवारुणि-एकोरुकद्वीपे दुमविशेषः । जीवा० १४६ । नीहारि-निर्बादी प्रतिरवः । प्रश्र. ५१ ।
परिच्छद-परिवारः । दश० १६८ । नु-वितर्के
।बृ० तृ० १२३ ।। परूढमंसू-प्ररूढश्मश्रुः । आव० ५१४ । नेत्रम्। बाचा० ३१७ । | पवादवदणकमले-
। अनुत्त.७। नेह-स्नेहः-पुत्रादिविषयः । उत्त० ५६० ।
पसिणवागरण-प्रश्नव्याकरणं प्रपनोत्तरम ज्ञाता० ११०। नोइंदियत्थ-
ठाणा. ३५६ ।। पसुभत्तपाण-पशवश्च भक्तपाने च, यदि वा पशूना न्यग्रोधपरिमण्डलं-न्यग्रोधवत् परिमण्मलं यस्य, यथा | भक्तपाने । आचा० ३६२, ३१२ ।
योग्रोध उपरि संपूर्ण प्रमाणोऽधस्तनहीनः तथा यमं- | पांसुलिकडया-पांशुलिका-पास्थिीनि तासा करका स्थानं नाभेरुपरि संपूर्णमधस्तुन्न तथा तस्यग्रोधपरि-| करा पाशुलिकाकरा । अनुत्त० ५ । मण्डलम् । उपरि विस्तारबहुलम् । जावा. ४२ । पाईण-प्राचीनं-पूर्वा । ज० प्र०६६ । पंकोसन्नो-यंके निमग्नः ।मर० ।
पाईणदाहिण-प्राचीनदक्षिण-पूर्वदक्षिणदिगन्तरम् । भग पंचपण्डिका-पंचकपर्दादयः पण्यं यस्यां एक वारं पतिसेवने सा च पञ्चपण्डिका । व्य. प्र०३०६
पाईणवडोणा-पूर्वपश्चिमम् । ज्ञाता. ६९ । पंड-बात्मा । मर० ।
पाउस-प्रावृट् श्रावणादिः वर्षारातः । भग० ४६२ । पहष्णपण्णो-च्छेदश्रुतान्तर्गतारहस्य वचनपद्धतिरुच्यते पाओसकालो-वर्षाकाल:-भाद्रवासोयमासो । नि० चू. . सा प्रकीर्णाविक्षिप्ता येन सा प्रकीर्णविशः प्रकीर्णप्रमः ।
प्रकाणविशः प्रकोप्रभः । प्र० ५५ब। व्य० बृ० प्र० १३०ब।
| पाणावली-पाणशम्देन भाजनविशेषः तेषामावली । ( १९५२)
२०७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316