Book Title: Alpaparichit Siddhantik Shabdakosha Part 5
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
अवहट्ठो]
अल्पपरिचितसैदान्तिकशब्दकोषः, भा० ५; परि० २
[आमोरओ
आ
अवहहो-गवितः। अवहाओ-विरहः । अवहेअं-अनुकम्प्यम् । अवारी-आपणः। अवारो-आपणः। अवालुआ-सूक्क: ओष्ठपर्यन्तः। अवि-उक्तम् । अविणमबरो-जारः। अविणयवई-द्रोणः। अविलो-पशुः कठिनश्च । अविहाविअं-दीनमनालपेनऽपि तदेवेत्ति । अपंगयं-वस्त्रम् । असंगिओ-अश्वोऽव्यवस्थितश्च । असरासओ-खरहृदयः। असारा-कदली। अंअसि-दात्रम् । अहं-दुःखम् । अहरो असमर्थः । अहव्वा-असती। अहिअल-कोपः । अहिआरो-लोकयात्रा। अहिक्खणं-उपालम्भः, अभीक्षणम् । अहिपञ्चुअइ-गृह्णाति, आगच्छति । अहिपच्चुइअं-अनुगमनम् । अहिरीओ-विच्छायः । यहिलिअं-अभिभवः, कोपश्च । अहिल्लो-ईश्वरः ! अहिवणं-पीतरक्तम् । अहिविण्णा-कृतसापलया। अहिसन्धी-पौनः पुन्यम् । अहिसाय-पूर्णम् । अहिसिअं-गृहशङ्कारुदितम् । अहिहरं-देवकुलं, बल्मिकश्च । अहिहाणं-वर्णना। अहोरणं उत्तरीयम् ।
आअं-अति, दीर्घ , विषमम्, लोहम्, मुसलम् । आअड्डिअं-परवशचलितम् । आअल्ली-झाटभेद। आअल्लो-रोगश्वञ्जलश्व । आअहं-उद्खलम्, कूर्चम्, । आइपणं-पिष्टमुत्सवे, गृहमण्डनार्थ, सुधा छटा च । आइसणं-उज्झितम् । आउरं-संग्रामः । आउलं-अरण्यम् । आउसं कूर्चम् । आऊ-सलिलम् । आऊडिअं-बूत: पणः । आऊरं-अतिशयम्, उष्णम् । आगत्तो- कूपतुला । आडाडा-बलात्कारः । आडुआलो-मिथीभावः । आडोविअं-आरोपितम् । आढिअं-इष्टम्, गणनीयम्, अप्रत्तम्, गाढम् । आणंदवडो-प्रथमं वध्वा रुधिरारुणितं वनम् । प्रथम. परिणये म; कौमारे गृहीते यत्तत्परिमलरुधिररजित वस्त्रम्, बान्धवानानन्दयति, तत आणंदवडास्यम् । आणाइ-शकुनि काव्यः, पक्षी । आणिअं-इष्टम्, गणनीयम्, अप्रमत्तम्, गाढम् । आणिक्कं-तिर्यक्सुरतम् । आणुअं-मुखम्, आकारः। आरगवो-श्वपचः । आफरो-यूतम् । अभिडिअं-संगतं सभा। आमंडणं-भाण्डम् । आमलयं-नूपुरगृहम् । आमेलो-जूटः। आमोओ-हर्षः । आमोडो-जूटः । आमोरओ-विशेषः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316