Book Title: Alpaparichit Siddhantik Shabdakosha Part 5
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
तत्तिल्लो]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ५, परि० २
तत्तिल्लो-तस्परः।
तालूरो-आवर्तः फेनः कपित्थतन्त्र । तत्तो-तत्परता आदेशश्च ।
तिगिआ-कमक्षरजः । तत्तु डिल्लं-सुरतम् ।
तिगिच्छी-कमलरणः । तद्विअचयं-नृत्यम् ।
तिक्खालिअं-तीक्ष्णीकृतम् । तद्विअसं-अनुदिवसम् ।
तिणिसं-मधुपटक्षम् । तमणं-चुलिः ।
तित्तिरिसं-स्नानाम् । तमरणो-भुजो भूषं च।
तित्ती-सारम् । तमो-शोकः ।
तितु-गुरुः। तरफडिअं-परितनलितम् ।
तिमिगिलो-मोनः । तरवट्टो-प्रभुनाटः ।
तिमिच्छाहो-पथिकः। तरसं-मासम् ।
तिमिणं-बादारुः। तरिअव्वं-उडुपः।
तिमिरिच्छो-करअद्रुमः। तल-ग्रामेशः शय्या च।
तिरिडिअं-तिमिरयुतं विचित । तलआगत्ती-कृपः ।
तिरिडो-तिमिरवृक्षः। तलक्तो-कर्णाभरणविशेषो वराङ्ग ।
तिरिड्डी-उष्णवातः। तलप्फुलो-शालिः।
तिरोवेई-वृत्यन्तरितः। तलसरि-गालितम् ।
तिविडा-सूचीति । तलारी-नगरारक्षकः।
तिविडी-पुटिका । तलिमो-कुट्टिमं शय्या गृहोर्श्वभूमिवसिमवनं प्राष्ट्रम। | तिव्वं-दुर्विषहम्, अत्यर्थमिति सातवाहनः । तल्लं-पल्वलं बरुकास्यं तृणं शम्या चेति ।
तुंगी-रात्रिः। तल्लड-शय्या ।
तुंडीरं-मधुरबिम्बम् । तल्लिच्छो-तस्परः ।
तुंडूओ-जीणंघटः। तवओ-व्यापृतः।
तुतुक्खुडिओ-स्वरायुक्तः। तवणी-भक्षणयोग्यम् कणादि ।
तुंबिल्ली-मधुपटनमुखा । तसि-शुष्कम् ।
तुच्छं-अवसुष्कम् । तहरी-पङ्किला सुरा ।
तुच्छयं-रञ्जितम् । तहलिआ-गोवाटः।
तुणेओ-मुकास्यस्तूयं विशेषः । ताडिअयं-रोदनम् ।
तुहिक्को-मृदुनिश्चमः। तमरं-रम्यम् ।
तुण्हो सूकरः । तामर सं-जसोद्भवपुष्पम् ।
तुप्पो-कौतुकं विवाहः सर्षपोदे, नक्षितः स्निग्धा स्तुपश्च । तारत्तो-मुहूर्तः ।
तुरी-पीनं तूलिकानामुपकरणम् । तालप्फलो-दासी ।
तुलग्ग-काकतालीयम् । तालहलो-शालिः ।
तुलसी-सुरसलता । ताला लाजाः ।
थुसे अजंभ-दारुः । तालूरो-आवर्तः।
तूओ-इक्षुकर्मकरः । ( २९ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316