Book Title: Alpaparichit Siddhantik Shabdakosha Part 5
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 252
________________ गोतव्वयरणे] अल्पपरिचितसेवान्तिकशम्बकोषः, भा० ५, परि० १ [थलपट्टण | त्रितुला । भग० ६६० । णोतव्वयणे-नोतद्वचनं-घटापेक्षया पटवचनवत् । ठाणा तित्थं-पढमाणपरो वा । आव० हरि० टी० पृ०५९। १४१ । नि० चू०प्र० ३४६। णोथलं-नोथलं-पाषाणवालुकाशुद्धपंकमिश्रजलमार्गणामभ्य- तिवुणदा-तितुरुकदारुकम् । बृ० प्र० १२६ मा । तमो नदीमार्गः । बृ० तृ. १६२ अ । तृणस्पर्शा:-दुःखविशेषः-कदाचित् स्पृशन्ति । आचा० णोसुमणेणोदुम्मणे-नोसुमनानोदुर्मनाः-मध्यस्थः, सामा- २४५ । यिकवानित्यर्थः । ठाणा० १३१ । तेण-स्तेन:-पल्लीपतिकादिः । बोध० ११९ । स्तेनक:ण्हं-वाक्यालंकारे । ग्य० प्र० १२८ अ । म्लेच्छः । ओघ० ११६ । स्तेन-स्तंन्येनैवोकल्पितात्मवृत्तिः । ण्हवणं-स्नपनम् । बोष० १६१ । उत्त० २७४। व्हाण-स्नानं-वर्षान्त: प्रतिनियतदिवसभावी, भगवत्प्रति- तेणगबंधो-स्तेनकबंध:-बन्धविशेषः । बृ० प्र० ८२ अ । मायाः स्नानपर्वविशेषः । ६० प्र० २७५ आ। स्नात्य- तेणबंध-स्तेनकबन्ध:-मध्येनैव मात्रककाष्ठस्य दवरके याति नेनेति स्नानं गन्धोदकादि । उत्त०४७६ ।। तावद्यावत्साराजिः सीविता भवति । ओघ. १४६ । महाणिका-स्नातिका-स्नानक्रिया । प्रश्र० १३८ । तेणाणुबंधि-स्तेमस्य-चौरस्य कर्म स्तेनं तीवक्रोधाद्या. तगराय-सुव्यवहारिणा: । व्य. प्र. ३१७ मा । कुलतया तदनुबन्धवत् स्तेनानुबरिषः । ठाणा० १८६ । तडि-तटी-पार्वः । अनुत्त० ६ । त्तोप्पडयं-अनिष्पन्नम् । नि० चू० प्र० १२३ आ। तणरुहाणि-रोमावि । पाव० १६७ । त्थाणीय-स्थानीयः । आव. ३८५ । तत्प्रयोजनी-शब्दादिविषयः संयोगो मातापित्रादिमिर्वा स्थोम-स्तोभक:-चकारवाशब्दादिनिपातः तेन युक्तः अनु० तेनार्थी कालाकालसमुत्थायी धनधान्यहिरण्यद्विपदचतुष्प- २६३ । दराज्ये भार्यादि संयोगस्तेनार्थी । आचा० १०१। स्वरवर्तनम् । ठाणा० ३। तरुणः-ततो जन्मपर्यायेण षोडशस्य वर्षाण्यारम्य यावच्च- त्रपुषी-विषयकटुता । आचा० १६४ । त्वारिशद्वर्षाणि तावत्तरुणः। व्यव०प्र० ३०२ अ। थंडिल-स्थण्डिलं-संस्तारकभुवम् । आचा० २६१ । तरुण:-मध्यमवयः । पउ०४६-२४ । थंभ-स्तम्भ-शैलदारुमयादि । आचा० ३४४ । स्तम्भ:तरुणय-अभिनवः कोमलः । अनुत्त.४ । स्थाणुः । ठाणा० २१६ । स्तम्भ:-अनम्रता । भग० । विषे० १३५६ । ५७२ । स्तम्भ:-मानः । उत्त० ३४५ । तवचनं-अस्य गमनिका तस्य-विवक्षितार्थस्य घटादेवंचनं- थण-स्तन: शरीरावयवः । आचा०३८ । भणनं, तद्वचनम् । ठाणा १४१ । थणिय-स्तनितं-मेघजितम् । अनु० २१६ । तहनाणे-यथा पृच्छनीयार्थे पृष्टव्यस्य ज्ञाने तथैव प्रच्छ- थणियसद्द-स्तनितशब्दः-मेघगजितम् । ठाणा० ११६ । कस्यापि ज्ञानं येन प्रश्ने स तथाज्ञानो जानत्प्रपना । स्तनितशब्द-रतिसमयकृतम् । उत्त० ४२५ । ठाणा. ३७६ । थय-स्तव:-चतुः श्लोकादिकः । व्य० द्वि० २२७ था। तालबॅट-तालपत्रशाखा । नि.चू.प्र.६० आ। थल-स्थल:-अत्युनतप्रदेशः । उत्त० २९३ । स्थल:.. तितिणिया-तिन्तिणिकता-स्निग्धमधुराहारादिसंयोजनल. आकाशः । बोम्० ३२ । स्थल:-जलावस्थितिविरहित क्षणा । बृ• तृ० गा० ६३४० । उच्चभूभागः । उत्त० ३६१ । स्थल-निर्जलो भूभाग। । तितिणी-यत्र तत्र वा स्तोकेऽपि कारणे करकरायणः । उत्त० ६६८ । व्य. प्र. २८४ । थलपट्टण-स्थलपत्तनं-निजलभूभागभाविपत्तनम् । उत्त. तिउल-त्रीन्-मनोवाक्कायलक्षगानास्तुमयति-जयतीति । ६०५ । अल्प. १५७ (१२४९ ) तलवर्ग Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316