SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ सेनियराय ] श्रेणिकः प्रसेनजित्पुत्रः - प्रधानदर्शनवतोऽपि चारित्रेण विनाऽधरगतिप्राप्तिः । आव० ५३२ श्रेणिक:- स. रोदाहरणे राजगृहनरेशः । आव० ७१३ । श्रेणिकः । अल्पपरिचित संद्धान्तिक शब्दकोषः, भा० ५ भक्त० । सेणिराय - श्रेणिकराज - चरणकरणे शक्तानामालम्बनम् । आव० ५३१ । सेणो-श्रेणी: । आव० २०३ । श्रेणिकः । भक्त० । सेणीपसेणी। ज्ञाता० ३७ । सेण्टि सेण्टन - सेष्टितं तस्सेष्टितं अनक्षरश्रुतविशेषः । बाव० २५ । उत्कृष्टबालक्रीडापनम् । आव० १३० । सेव्हय - वनस्पतिकाय विशेषः । भग० ८०३ । सेत - श्रेयानु - द्वितीयमुहूर्तः | सूर्य० १४६ । नट्याधिपतिदेव | ठाणा ० ४० | श्रेयान् अतिप्रशस्यः श्वेतो वा । ठाणा० ४६३ । सेतणओ - सेचनकः - नद्यां तन्तुकेन गृहीतो गन्धहस्ती । आव० ३५५ । सेतबंधुजीव - श्वेतबन्धुजीवः । प्रज्ञा० ३६१ । ५३ । सेतिका - वनस्पतिफलविशेषः । प्रज्ञा० ६०२ । सेयगं वहत्थि - हस्तिविशेषः । ज्ञाता० २५ सूय ७१ सेयपुर-श्वेनपुरं सुविधेः प्रथमपारणकस्थानम् । १४६ । सेतु - सेतु: - मार्गविशेषः पालिर्वा । प्रश्न० ८ । सेतुः - सेयणगपिट्ठ - सेचनकपृष्ठं श्येनपृष्ठम् । सूर्य० ७१ । सेतुक्षेत्रं अरघट्टा दिसिच्यम् । ८२६ । सेयणगसंठिया - श्येनक संस्थानं - श्येन कसंस्थिता । सेतुख - पाण्डवानां सिद्धिगमनयिरिः । ज्ञाता० २२६ ॥ सुमुख कुमारसिद्धिगमनस्थानम् । अन्त० १४ । सेवप्पा दर्वीकर अहिभेदविशेषः । प्रज्ञा० ४६ । सेदुओ-कप्पो । नि० ० प्र० २२८ आ । सेदुक - ब्राह्मणविशेषः । व्य० द्वि० १९१ अ । सेदुयारिया1 नि० सेधितं निष्पादितम् । ज्ञाता० ६१ । सेब्भगो - समोसियो । नि० चु० प्र०२११ आ । से बंधुजोए - श्वेतबन्धुजीवः । जीवा० १६१ । सेयबिय - श्वेताम्बी । आव० २२१ । १० चू० प्र० १८२ आा । सेयभद्द - श्वेतभद्रः - कौशाम्ब्यां चन्द्रोत्सरणोद्याने यक्षवि - शेषः । विपा० ६८ । सेयवग-लोमपक्षिविशेषः । जीवा० ४१ । सेयंकर - प्रष्टषष्ठीत ममहागृहः । ठाणा० ७६ । श्रेयस्करः । सेयवड जं० प्र० ५३५ । सेयंबिया- श्वेताम्बिका चण्डकौशिकाश्रमनिकटवत्तिनगरी । आव० १६६ । सेयंस- चतुर्थ बलदेव वासुदेवस्य धर्माचार्यः । सम० १५३ । सेयंसो - पङ्कः । ज्ञाता० ६८ । सेय-श्रेयः पुण्यमात्महितं वा । आचा० १६६ । स्वेदः( अल्प० १४९ ) Jain Education International [ सेयविया प्रस्वेदः । प्रश्न० १३७ | स्वेदः प्रस्वेदः । जीवा० २७७ । श्रेयः - उपशमश्रेणिमस्तकावस्था, उपशान्तसर्व मोहावस्थेति । सूत्र० १६७ । श्रेयः - कल्याणम् । भग० ११६ । श्वेतम् । जीवा० ३६० । स्वेदः स्यन्दः । प्रश्न० १६२ । श्रेयः पथ्यं हितम् । दश० १३७ । स्वेदः - प्रश्वेदः । मग० ३७ | प्रश्वेदः । नि० चू० प्र० १६० आ । अत्यन्त शुक्ला । ज्ञाता० १५ । सेयकंठ - महासेनाधिपतिः : ठाणा १०२ । सेयकणवीर-श्वेतकणवीरम् । जीवा ० १६१ | श्वेतकण वीरम् । प्रज्ञा० ३६१ । सेयकाल आगामी तृतीयसमयः । सूत्र० ३१७ । एण्यस्कलः । भग० १८५ । एष्यत्कालः । भग० ६२८ । एष्यत्कालः । आव ० ६१५ । सेबचंदण - श्वेतचन्दन - श्रीखण्डम् प्रश्न० १६२ । सेयण-ससध्यान्यकादिभिः स्वेदनम् । ज्ञात० १५१ । सेयणओ-सेचनकः एतदभिधानो गन्धहस्ती । उत्त● । नि० चू० प्र० ४६ मा सेविया श्वेतविका - श्वेताम्बिका । राज० ११४ । श्वेतविक नगरी यस्यामव्यक्तकदृष्टिः समुत्पन्ना आव ३१५ | श्वेताम्बिका-केकयजनपदार्द्ध प्रायक्षेत्रम् । प्रज्ञा० ५५ । श्वेताम्बी-यत्र तृतीयो निह्नत्र उत्पन्नः । उत्त १६० बेताम्बी-नगरी । आव० १९७ । श्वेताम्बिका - अव्यक्तनिवोत्पत्तिस्थानम् । आव० ३१२ । ( ११८५ ) आव ० For Private & Personal Use Only www.jainelibrary.org
SR No.016078
Book TitleAlpaparichit Siddhantik Shabdakosha Part 5
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1979
Total Pages316
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy