Book Title: Alpaparichit Siddhantik Shabdakosha Part 5
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
आचार्य श्री आनन्दसागरसूरिसङ्कलितः
Jain Education International
सामइय ]
सामइय-सामयिक :- त्रिपिटकादिसमयवृत्तिः । दश० १२७ । सामायिक - सर्वेषामपि मुमुक्षूणां समये संकेते भवं सामयिकम् । विशे० ६१३ । सामकरिल्ल- श्यामा- प्रियः । अनुत्त० ४ । सामकोट - ऐखते तीर्थंकृत् । सम० १५३ । सामग - तृणविशेषः । सूत्र० ३०६ । सामगादी - बीया । नि० ० ० २५५ अ । सामग्गिय - सामग्रय - सम्पूर्णः । आचा० ३४० । सामग्रथ
समग्रता । बाचा० ३२६ । सामणिय - श्रामण्यं श्रमणभावः चरणपरिमगंर्भः । दश० २२३ ।
सामण्णं - सामान्यं - नामजात्यादिकल्पनारहितम् । विशे० १५५ । समानस्य भावः सामान्यं - साम्यम् । विशे० ५७ | आणपाणेन्द्रः । ठाणा० ८५ । सामण्णपुत्रग- श्राम्यतीति श्रमणः तद्भावः श्रामण्यं तस्य पूर्वकारणं श्रामण्यपूर्वं तदेव श्रमण्यपूर्वकम् । दशवैका लिकस्य द्वितीयमध्ययनम् । दश० ८२ । सामण्णोवणिवाइअं - सामान्योपनिपातिकं अभिनव शेष:: | लोकमध्यावसानिकम् । जं० प्र० ४१२ । सामत्थ मन्त्रः । ज्ञाता० ५२ । सामथ्यं बलम् । ज्ञाता० २११ । णिब्वाधितो । नि० ० प्र० २२४ मा । धितिसरीरसत्ती । नि० ० ० १ आ सामथ्यं - प्रज्ञाबलम् । दश० ४४ । सामथ्यं मन्त्रणम् । प्रश्न० ५३ । सामत्थण - स्वभः सह पर्यालोचनम् । पिण्ड० ४७ । संप्रधारणम् । नि० ० प्र० ८० अ । पर्यालोचनम् । बृ० द्वि० ३ अ । घृ० प्र० १६२ अ । बृ० द्वि० & अ । बृ० तृ० ७२ मा । सामत्थयति-संप्रधारयति । व्य० द्वि० ३६५ अ । सामत्थियं विचारितम् । नि० ० प्र० २९८ आ सामत्थेऊण - विचायं । व्य० ० २४८ | सामन्त सन्निकृष्टम् । सूर्य० ५ । सामन्तोवणिवाइया - समन्तातु-सवंत उपनिपातो-जनपीलकस्तस्मिन् सामन्तोपनिपातिकी । ठाणा ४२ । अश्वादिरथादिकं लोके श्लाघयति हृष्यतो बाश्वादिपतेरिति । ठाना० ३१७ ।
/ सामाइअ
सामन्न - श्रामण्यं व्रतम् । निरय० २२ । एकमद्वितीयस्वादेकसङ्ख्योपेतं सामान्यम् । विशे० २७ । सामशः ॥ ओप० २०४ |
सामन्नग्गाही - सामान्य ग्राही - सामान्यवादी । विशे० ५१ । सामन्नरए - श्रामण्यरतः । भग० १२३ । सामन्नलक्खणं - सामान्यलक्षणं यथा सिद्धत्वं सिद्धान सद्रव्यजीव मुक्तादिधर्मेः सामान्यमिति । आव० २८१ । सामर्थ्य व्याख्यानम् - । विशे० १६६ ।
सामलया - श्यामलता - पियगुलता । ज्ञाता० २३१ । लताविशेषः । प्रज्ञा० ३२ । श्यामलता-लत्ताविशेषः । जीवा० १५२ ।
सामला - श्यामला-श्यामी । ज्ञाता० २३१ ।
सामलि - शाल्मली - वृक्षविशेषः । जीवा० २७३ | तृतीयवणवासिनचैत्यवृक्षः । ठाना० । ४८७ | शाल्मली - वृक्षविशेष: । प्रश्न० १४ । सामलिगंडियं । भग० ७०५ |
भग०
सामली - शाल्मली - वृक्षविशेषः । प्रश्न० ८२ । सामवेद सामवेदः, चतुर्णां वेदानां तृतीयः । भग० ११२ । सामवेय - सामवेदः - तृतीयो वेदः । ज्ञाता० १०५ । सामस्त्यं निरवशेषम् । प्रज्ञा० ५८२ | सामहत्थि - भगवत्यां दशमशतके चतुर्थोद्देशकः । ४९२ । सामहत्थी - महावीरविभोः शिष्यः । भग० ५०१ । सामा- महासेनराजपुत्रसहसेनस्य देवी । विपा० ८२ । त्रयोदशम तीर्थं कृतमाता । सम० १५१ | श्यामा-विमलनाथमाता | धाव० १६० । श्यामा- प्रियङ्गुः । प्रज्ञा० ३६० । चुळणीपाथापतेर्भार्या । बाद० ३१ । दयामाप्रियङ्गुः । अनुत्त● ४ श्यामा रात्रिः । औप० १४१ । दयामाः - प्रियङ्गुः । जं० प्र० ३३ । तृतीयजिन प्रथमशिष्या । सम० १५२ | श्यामा-अतसी । उत्त० ३५१ । यामाको ध्यान विशेषः । राज० ३२ । सामाइअ - यः सर्वभूतान्यात्मवत् पश्यति स रागद्वेषवियुक्तः समः तस्याऽऽय:- प्रतिक्षणं ज्ञानादिगुणोत्कर्षप्राप्तिः समायः, समो हि प्रतिक्षणमपूर्व : ज्ञानदर्शनचरणपर्यायै वाटवीभ्रमण हेतु संक्लेश विच्छेदकं निरूपम सुखहेतुभिः सम्युज्य के ( ११२६ )
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316