Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
[ बलहरण
बलभद्द - बलभद्रः - इक्कडदासाभिघचौरमुख्यः । उत्त० २६ । कमलभियः पुत्रः । ज्ञाना० १२१ । राजगृहनगरे मौर्यवंशप्रतुतः श्रमणोपासको राजविशेषः । आव ० ३१५ । सुग्रीवनगरनृपतिः । उत्त० ४५१ । नृपतिविशेषः । ठाणा० ४३० । सप्तमवासुदेवनाम । सम० १५४ । अलाभसहः । मर० । बलभद्र:- राजगृहे मोव सम्भूतो राजा । विशे० ६५३ । बलभाणू
। नि० चू० प्र० ३३६ आ ।. बलमित्त उज्जेणीए राया । नि० ० प्र० ३३६ आ । ज्ञाता० १५२ ।
बलव - सहस्रपोधो । नि० चू० प्र० १११ का । बलवान् । आव० २७० । बलवान् - नवममुहूर्तनाम । सूर्य ० १४६ । जं० प्र ४९१ । बलवान् समर्थः । आचा० ३६३ । बलबग- बलवन्तः । प्रश्न० ७४ ।
बलवति पञ्चतरायाणो- बलवत् प्रत्यन्तराजकं यतो बल
३६७ ।
वन्तः- प्रत्यन्तराजानः । व्य० प्र० २४४ अ ।
बल कोट्ट - हरिकेशभेद: । उत्त० ३५५ । बलकोट्टः- बलकोट्टा- बलवती - निवर्त्तयितुमशक्या । प्रश्न० १७ । भिधहरिकेशाधिपतिः । उत्त० ३५४ । बलवद्विनीतधुर्य:। उत्त० ६५ । बलवाउय बलव्यापृतः - सैन्यव्यापारपरायणः । औप० ६१ । न्यव्यापारवान् । ज्ञाता० १४९ बलवाहण कहा- बलं - हस्त्यादि वाहन - वेगसरादि तत्कथा बलवानकथा । ठाणा० २१० ।
बलदेव - वासुदेवज्येष्ठ भ्राता । लक्ष्मणज्येष्ठ भ्राता । प्रश्न० ८७ । महावीरमुख्यः । अन्त० २ । ज्ञाता० ९९ । २०७ । ऋद्धिप्राप्तार्यस्य तृतीयो भेदः । प्रज्ञा० ५५ । चतुर्दशमतीर्थकरस्य पूर्वभवनाम । सम० १५४ । आव० २१० । रेवत्याः पतिः । निरय० ३९ । बलदेव:द्वारावतीराजा । अन्त० १४ । बलदेवः - गङ्गदत्तजीवः । आव० ३५८ । बलदेवः । उत्त० ११८ । बलदेव:याचनापरीषहसोढा पुरुषः । उस० ११७ । सूत्र० ११ । पुरुषात्तमविशेषः । ज्ञाता० २० ।
|
बलएण ]
प्रज्ञा० ८८ । प्रश्न० ७३ । नीतिः प्रमाणं च । आव० ४६३ । हस्त्यश्वादिचतुरङ्गम् । उत्त० ३०७ | शारीरः । सम० ५५ । प्राणः । प्रश्न० ७४ । चतुरङ्गम् | ठाणा १७३ । उत्त० ४३८ । शरीरसामथ्र्यम् । ठाणा० २३ । बल: - अपरनामहरिकेशः । उत्त० ३५७ । बल:-बलकोशिसुतः । उत्त० ३५५ । बलकथा राज्ञः सैन्य वाहनादिसम्बन्धीविचारः । आव० ५८१ । राजकथायस्तृतीयो भेद: । आव ० ५८१ । हस्तिनागपुरनगरे राजा । भग० ५३५ । बल:- महापुरनगर नृपति: । विपा० ९५ । संहननविशेषस मुख्यः प्राणः । निरय० १ । राज० ११८ । ज्ञाता० ७ । सारीरं । नि० चू० प्र० १८
अ ।
बलएण
बलकुट्ट - बलकोट्टे - हरिकेशस्थानम् । उत्त० ३५४ । बलकूड - बलकूटं नन्दनवने नवमं कूटनाम |
आचार्यश्री आनन्दसागरसू रिसङ्कलित:
बलदेवपुत्तबलदेवा:
। आचा० ३७८ ।
बलदेवघर - बलदेवगृहम् । आव २०६ |
बलदेवपडिमा -बलदेवप्रतिमा | आव० २०६ |
Jain Education International
ज० प्र०
बलवीरिय नृपतिविशेषः । ठाणा० ४३० । बलवीरियपरिणाम- बल हेतुर्वीर्यपरिणामो यस्य स बलवीर्यपरिणामः । जीवा० २.५ ।
बलस- बलेन हठात् सकारस्त्वागमिको बाहो गृहीत्येति चतुर्थः । ठाणा ३१२
बलसा - बलात्कारेण । नि० चू० द्वि० १४६ मा । बलसिरी - बलश्री:- वीर कृष्ण मित्रराजकन्या । विषा० ६५ । वलश्री :- मृगापुत्रस्य पिता राजा । उत्त० ४५० । बलश्री: - अन्तरञ्जिकानगरे नृपतिः । उत्त० १६८ । बलश्री:- अन्तरज्जिका पुर्या राजा । आव० ३१८ । बलभी:- अन्तरञ्जिकायां राजा । विशे० ६८१ । बलहरण - धारयोरुपरिवर्ति तिर्यगायतकाष्ठम् । ३७६ । पृष्ठवंशः । बृद्वि० ५४ अ । ( ७६४ )
| बृ० प्र० ३० अ । | आव० ४८ । बलदेवताः । ठाणा०
३३२ ।
बलद्द - बलीवद्द: । आव० १०३, ८२६ । बृ० प्र०२८
अ ।
बलद्दसंघाडगो - बलीवर्द संघाटकः । आव० ४१३ |
For Private & Personal Use Only
भग०
www.jainelibrary.org
Loading... Page Navigation 1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 286