Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 20
________________ बहुपरं] अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ४ [ बहुरया १५८ । बहु-प्रभुतं प्रतिपूर्णः । ० प्र० ५७ । बहु- बहुमन्यते-स्तोति, प्रशंसति । आव० ५८७ । प्रतिपूर्णः । आव० १२१ । बहमयाणि-बहूनां खशूडवर्जानां सर्वेषामित्यर्थः मतानि बहुपर-बहुत्वेन परं बहुपरं यद्यस्माद् बहु तद् बहुपरम् । बहुमतानि । व्य० प्र० २४१ प्र। आचा० ४१५ । बहुमाण-बहुमान:-आन्तरो भावप्रतिबन्धः । दश० १०४ । बहुपरिकर्म-यद् बहुधा खण्डित्वा सीवितं तत् । पिण्ड ० आन्तरप्रीतिविशेषः । उत्त० ५७६ । गुणानुरागः । ज्ञाता० ३५ । बहुमानः-गुरुणामुपरि अन्तरः प्रतिबन्धः । बहपरियावणं-बहुना प्रकारेण परित्यागमावन्नं । नि० बृ० प्र० १३३ आ । णाणदंसणचरित्ततवविणयमावणाचू० प्र० १५१ आ। तिगुणरंजियस्स जो उ रसो पीतिपडिबंधो सो बहुमाणो बहुपरियावन्न-बहुपर्यापन्न:-परिणतः । आचा० ३५७ । भण्णति । नि० चू० प्र० ८ अ । बहुमान:-मानसोऽत्यन्त. बहुपसन्न-बहुप्रसन्नं-अतिस्वच्छम् । औप० १४ । बहुप्रस- प्रतिबन्धः । उत्त० १७ । मानसप्रतिबन्धः । उत्त. नम् । ओघ० १३।। ३८३ । अन्तरभावप्रतिबन्धरूपः । दश. २४२। बहबहुपाउरणं-उंगोट्ठि करेति । नि० चू० प्र० १६१ आ। मानः-बहूनां मतस्वाद् अब्रह्मणः पञ्चविंशतितमं नाम । बहुपुक्खला-बहुपुष्कला-बहुसंपूर्णा प्रचुरोदकभृतेति । सूत्र प्रश्न० ६६ । २७२ । बहुमाया-कपटप्रधाना । सूत्र० ६७ । बहुपुत्तिए विशाखानगयीं चंत्यविशेषः । भग० ७३७ । बहुमित्तपुत्त-बहुमित्रपुत्रः-श्रीदामामात्यसुबन्धुसुतः । विपा० विमानविशेषः । निरय० २९ । ७० । बहुपुत्तिका-तृतीयवर्ग चतुर्थमध्ययनम् । निरय० २६। बहुमिलक्खुमह-बहुगा जत्थ महे मिलति सो बहुमिलक्खुबहुपुत्तिता-पूर्णभद्रस्य यक्षेन्द्रस्य द्वितीया अग्रमहिषी । महो । नि० चू० द्वि० ७१ आ। ठाणा० २०४ । बहुयणीए-बहुक्या । बृ. प्र. १२६ अ । बहुपुत्तिय-तृतीयवर्ग चतुर्थ मध्ययनम् । निरय० २१ । बहुयातीय-बहुकातीतं - अतिशयेन बहु, अतिशयेन निजबहुपुत्तिया-पञ्चमवर्गस्य दसममध्ययनम् । ज्ञाता० २५२। प्रमाणाम्यधिकम् । पिण्ड० १७४ । पूर्णभद्रस्य यक्षेन्द्रस्य द्वितीया अग्रमहिषी । भग ५०४। बहुरय-पहुकम् । आचा० ३४२ । बहुषु-क्रियानिष्पत्तिबहपत्रिकादेवी-सोधर्मकल्पे देवीविशेषः । ठाणा०५१३।। विषयसमयेष रतो बहरतः । निद्रवविशेषः । बहुफासुय-बहुप्रासुक-सर्वथा शुद्धम् । दश० १८१ । । १५२ । बहुषु-एकसमयेन क्रियाध्यासितरूपेण वस्तुनो. बहुफोड-बहुमक्षकः । ओष० १२७ । ऽनुत्पत्तेः प्रभूतसमयश्वोत्पत्तेबहुषु समयेषु रतः-सक्ता बहुबीयगा-प्रायोऽस्थिबन्धमन्तरेणैवमेव फलान्तवर्तीनि | बहुरतः । दीर्घकालद्रव्यप्रसूतिप्ररूपी । आव० ३११ । बहूनि बीजानि येषां ते बहुबीजकाः । प्रज्ञा० ३१ ।। ठाणा० ४१० । जत्य महे बहुरया मिलति जहा बहुभंगियं । सम० १२८ । सरक्खा सो बहरयो भण्णति । नि० चू० द्वि ७१ आ। बहुमए- बहुशो बहुम्यो दाऽन्येभ्यः सकशाब हुरिति वा प्रथमनिह्नवमतः । नि० चू० तृ० ३५ अ । बहु रज:मतो बहुमतः । भग० १२२ । बहुमत:-पन्थाः । उत्त. तुषादिक यस्मिस्तद् बहुरजः । आचा० ३२३ । बहुरत: दीर्घकालवस्तुप्रभवप्ररूपकः । विशे० ६३३ ।। बहुमज्झ-बहुमध्य:-मध्यदेशभागः । ओघ० १२६ ।। बहुरया-बहुषु समयेषु रता-आसक्ता बहुभिरेव समय: बहुमज्झदेसभाग-मध्यश्चासौ देशभागश्व-देशावयवो मध्य. कार्य निष्पद्यते नैकसमयेनेत्येवविधवादिनो बहुरता:दशभागः, स च नात्यन्तिक इति बहुमध्यदेशभागः | जमालिमतानुपातिनः । औप० १०६ । बहुषु समयेषु अत्यन्तं मध्यदेशभागो बहुमध्यदेशभागः । ठाणा • २३१ । ' कार्यसिद्धि प्रतीत्य रता:-सक्ताः बहुरताः । एतस्यां दृष्टो (७६७) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 ... 286