Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 06 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श.८ उ. २ सू. ४ ज्ञानभेद निरूपणम्
३२३
-
न्द्रियव्यञ्जनवग्रहः, इत्यादि । किन्तु नवरम् विशेषः पुनरयं बोध्यः - तत्राभिनि बोधिकज्ञानप्रसङ्गे अवग्रहादीनाम् एकार्थिकः समानार्थकः शब्दः - अवग्रहणता, अवधारणता, श्रवणता, अवलम्बनता, मेधा' इत्येवंरूपः ईहादेरपि कथितः सः अत्र मत्यज्ञाने तवर्जितम् यावत्-ईहा अवायः नोइन्द्रियधारणापर्यन्तं वक्तव्यम्, सैपा धारणा कथिता, तदेतत्- मत्यज्ञानम् कथितम् । गौतमः पृच्छति - 'से किं तं सुयअन्नाणे ?' हे भदन्त ! अथ किं तत् श्रुताज्ञानं कियत्प्रकारकं श्रुताज्ञानमुच्यते ? भगवानाह - 'जं इमं अन्नाणिएहिं मिच्छादिट्टिएहिं जहा नंदीए, जाव चत्तारि वेदा संगोवंगा, सेत्तं सुयअन्नाणे' हे गौतम ! यदेभिः अज्ञानिभिः 'नवरं' विशेषता इस प्रकारसे हैं वहाँ पर नंदीमूत्र में आभिनिबोधिक ज्ञानके में अवग्रहादिकोंके एकार्थक पांच नाम इस प्रकार से कहे गये हैं अवग्रहणता १, अवधारणता २, श्रवणता ३, अवलम्बनता ४, मेधा ५, इसी तरहसे ईहा, अवाय और धारणा इनके भी ५-५ पर्यायरूप नाम कहे गये हैं सो इन पांच २ नामोंको छोडकर मत्यज्ञानके प्रकरणमें ईहा, अवाय और नोइन्द्रिय धारणा तक वहांका सब प्रकरण कहना चाहिये । इस प्रकार से यह धारणा कही और धारणाका प्रकरण समाप्त होते ही मत्यज्ञानका प्रकरण भी समाप्त हो जाता है, ऐसा जानना चाहिये। अब गौतमस्वामी प्रभुसे पूछते हैं 'से किं तं सुय अन्नाणे' हे भदन्त ! श्रत अज्ञान कितने प्रकार का कहा गया है ? उत्तरमें प्रभु कहते हैं 'जं इमं अन्नाणिएहिं मिच्छादिट्ठिएहिं जहा नंदीए जाव चत्तारि वेदा संगोवंगा, सेन्तं सुयव्यंननावग्रडु, ४ स्पेर्शेन्द्रिय व्यंगनाथ धत्याहि. 'नवरं' विशेषषाणु से छेडे त्यां નદીસૂત્રમાં આભિનિષેાધિક જ્ઞાનના પ્રસંગમાં અવગ્રહાર્દિકાના એકાક પાંચ નામ નીચે પ્રમાણે કહેલાં છે- અગડુણતા ૧. અવધારણતા ૨, શ્રવણુતા ૩, અવલ ખનતા ૪, મેધા ૫, તેમજ ઇહા, અવાય, અને ધારણા તેના પણ પાંચ પાંચ નામ કહેલા છે. એ પાંચ નામેાને છેડીને મત્યજ્ઞાનના પ્રકરણમાં 'હા, અવાય અને ઈદ્રિય ધારણા પ“ત ત્યાંનું સમગ્ર પ્રકરણ સમજી લેવું. આ રીતે આ ધારણા કહી અને ધારણાનું પ્રકરણ સમાત થતાં મત્યજ્ઞાનનું પ્રકરણ પણ સમાપ્ત થાય છે. ગૌતમ સ્વામી ફરી लगवानने पूछे छे - 'से किं तं सुयअन्नाणे' हे भगवन ! प्रहार रेल छे ? 6. ' जं इमं अन्नाणिएहि मिच्छादिट्टिएहिं जहा नंदीए जात्र चत्तारि वेदा सगोवंगा से तं सुय अन्नाणे' हे गौतम! श्रुताज्ञान यार
શ્રુતજ્ઞાન કેટલા
શ્રી ભગવતી સૂત્ર : ૬