Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 06 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
-
५३४
भगवतीमत्रे श्रुतज्ञानपर्यवाः प्रप्तप्ताः ? भगवानाह- ‘एवंचेव, एवं जाव केवलनाणस्स' हे गौतम ! एवमेव-मतिज्ञानवदेव श्रुतज्ञानस्यापि अनन्ताः पर्यायाः भवन्ति, ते च स्वपर्यायाः परपर्यायाः, एवं तथा यावत् - अवधिज्ञानस्य, मनःपर्यवज्ञानस्य, केवलज्ञानस्य च अनन्ताः पर्यायाः भवन्ति, तत्रापि स्वपर्यायाः परपर्यायाश्च, तत्र ये स्वपर्यायाः श्रुतज्ञानस्य स्वगताक्षरश्रुतादयो भेदाः ते चानन्ताः, क्षयोपशमवैचित्र्यविषयानन्त्याभ्यां श्रुतानुसारिणां बोधानन्तत्वात्, परपर्यायास्तु अनन्ताः सर्वभावानां प्रसिद्धा एव, एवमन्येषामपि अवध्यादीनां भेदाः बोध्याः, यावत्करणात्-'केवइया णं भंते ! ओहिनाणपज वा पण्ण्णता? गुणे हैं। अब गौतम स्वामी प्रभु से ऐसा पूछते हैं- 'केवइयाणं भंते ! सुयनाणपज्जवा पण्णत्ता' हे भदन्त ! श्रुतज्ञानकी भी पर्यायें कितनी कही गई हैं ? उत्तर में प्रभु कहते हैं- ' एवंचेव एवं जाव केवलनाणस्स' हे गौतम ! मतिज्ञानकी तरह ही श्रुतज्ञानकी भी पर्याये अनन्त होती हैं। ये पर्याये भी स्वपर्याय और परपर्याय के भेद से दो प्रकारकी कही गई हैं। इसी तरह से अवधिज्ञान, मनःपर्यवज्ञान और केवलज्ञान की भी पर्याये अनन्त होती हैं। श्रुतज्ञानकी स्वपर्याये' स्वगत अक्षरश्रुतादि भेदरूप हैं । और ये अनन्त हैं । क्योंकि क्षयोपशमको विचित्रता से और विषयभूत पदार्थोंकी अनन्तता से श्रुतानुसारी बोध अनन्त होते हैं । समस्तभावोंकी परपर्याये अनन्त होती हैं वह बात तो प्रसिद्ध ही है । इसी तरह से अवधिज्ञान आदि के भेदोंको भी जानना चाहिये । यहां यावत्पद से इस प्रकारका पाठ लगाया गया है 'केवइया णं भंते ! ओहिनाणपज्जवा पण्णत्ता श्रतज्ञाननी पर्याय 2ी ही छ ? उत्तर :- ‘एवं चेव एवं जाव केवलनाणस्स' હે ગૌતમ ! મતિજ્ઞાનની જેમ શ્રુતજ્ઞાનની પણ પય અનંત છે. આ પર્યાયે પણ સ્વપર્યાય અને પરપર્યાયના ભેદથી બે પ્રકારની કહેલ છે. આવી રીતે અવધિજ્ઞાન, મન:પર્યવજ્ઞાન અને કેવળજ્ઞાનની પર્યાય અનંત છે. શ્રુતજ્ઞાનની સ્વપર્યાય સ્વગત અક્ષર જ્ઞાનાદિભેદરૂપ છે અને તે અનંત છે. કારણકે ક્ષયપશમની વિચિત્રતાથી અને વિષયભૂત પદાર્થોની અનંતતાથી શ્રુતાનુસારી બેધ અનત હોય છે. સઘળા ભાવની પરપર્યાયે અનન્ત હોય છે. આ વાત પ્રસિદ્ધ છે જ. આવી રીતે અવધિજ્ઞાન આદિના ભેદેને પણ જાણવા જોઇએ. અહીંઆ - યાવત - પદથી આ પ્રકારને પાઠ દર્શાવવામાં આવ્યો છે. केवइयाणं भंते ! ओहिनिाणपज्जवा पण्णत्ता ? गोगमा! अणंता ओहिनाण
श्री भगवती सूत्र: