Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 06 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
अमेयचन्द्रिका टीका श.८ उ.६ सू. ३ निर्गन्थाराधकतानिरूपणम् ६९३ मणितव्या :, यावत् नो विधारकः, निग्रन्थेन च प्रामानुग्रामम् द्रवता अन्य तरद् अकृत्यस्थानं पतिसेवितम्, तस्य खल्ल एवं भवति-इहैव ताक्त् अहम्अत्रापि ते चैव अष्ट आलापकाः भणितव्याः, यावद् नो विराधकः, निर्गन्धी च गृहपतिकुल पिण्डपातपतिज्ञया अनुपविष्ट अन्यतरद् अकृत्यस्थानं प्रतिसेवितम्, तस्याः खलु एवं भवति-इहैव तावद् अहम्-एतस्य स्थानस्य आलोचयामि, यावत् तपाकर्म प्रतिपथे, ततःपश्चात् प्रवत्तिन्याः अन्तिकम् आलोचयिष्यामि यावत् पतिपत्स्ये, साच संपस्थिता असंमाप्ता, प्रतिनीच अमुखा स्यात, (निग्गंथेण य गामाणुगाम दुइज्जमाणेणं अन्नयरे अकिच्चट्ठाणे पडिसेविए तम्सणं एवं भवइ, इहेव ताव अहं एत्थ वि एएचेव अट्ट आलावगा भाणियव्वा जाव नो विराहए) ग्रामानुग्राम विहार करते समय किसी निग्रन्थ ने किसी एक अकत्यस्थान का पतिसेवन कर लिया होवे बाद में उसके मनमें ऐसा विचार आजावे कि मैं यहीं पर पहिले उसकी आलोचना आदि कर लू-इत्यादि पहिले की तरह यहां पर भी थे ही आठ आलापक कहना चाहिये यावत् वह निर्ग्रन्थ विराधक नहीं है। (निग्गंथीए य गाहावइकुल पिंडवायपडिवाए अणुपविटाए अन्नयरे अकिच्चट्ठाणे पडिसेविए-तीसेणं एवं भवइ-इहेव ताव अहं एयस्स ठाणम्म आलोएमि. जाव तवोकम्मं पडिवज्जामि, तओ पच्छा पवत्तिणीए अंतियं आलोएस्सामि, जाव पडिवज्जिस्सामि) किसी साध्वी के द्वारा आहार ग्रहण करने की इच्छा से गृहपति के घर में प्रवेश करते हुए किसी अकृत्यस्थान प्रतिसेवन हो गया होवे ४२. (निग्गंथेण य गामाणुगामं दूइज्जमाणेणं अन्नयरे अकिञ्चट्टाणे पडिसेविए -तस्स णं एवं भवइ, इहेक ताव अहं एत्थ वि एए चेन अट्ठ आलावगा भाणियव्या जाव नो विराहए) आमर्नु आम ७ि२ ५२di छ । निथ દ્વારા કેઇ એક અકૃત્ય સ્થાનનું પ્રતિસેવન થઈ ગયું હોય અને ત્યાર બાદ તેને એવો વિચાર થાય કે હું અહીંજ પહેલાં તેની આલેચના આદિ કરી લઉં. અહીં પણ આગળ મુજબ આઠ આલાપકેનું કથન કરવું જોઈએ. તે નિગ્રંથને વિધારક કહેવાય નહીં, त्या सुधार्नु समस्त ४थन अऽय ४२. (निग्गंथीए य गाहावइकुल पिंडवायपडियाए अणुपविहाए अन्नयरे अकिञ्चट्ठाणे पडिसेविए-तीसेणं एवं भवइ-इहेच ताव अहं एयरस ठाणस्स आलोएमि जाव तवोकम्म पडिवज्जामि, तओ पच्छा पवत्तिणीए अंतियं आलोएस्सामि, जाव पडिवज्जिस्सामि) मा २ प्रतिनी | ઇચ્છાથી કેઈ ગૃહસ્થને ઘેર ગયેલાં કઈ સાધ્વી દ્વારા કેઇ અકૃત્યસ્થાનનું પ્રતિસેવન થઈ
श्री.मरावती.सूत्र: