Book Title: Vruttaratnakar
Author(s): Kedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
Publisher: Jai Krishna Das Hari Das Gupta

View full book text
Previous | Next

Page 12
________________ सटीकसटिप्पणवृत्तरत्नाकरस्य विषयसूची । सं० विषयाः । प्रथमाध्याये १ मङ्गलाचरणम् । ( टी० ) २ टीकाकर्तुः परिचयः । ( टी० ) ३ मङ्गलाचरणम् । ( मू० ) ४ अनुबन्धचतुष्टयनिरूपणम् । ५ ग्रन्थप्रतिपाद्यनिरूपणम् । ६ ग्रन्थपरिमाणनिरूपणम् । ७ छन्दःशास्त्रमूलभूतगण निरूपणम् । ८ मादिगणानां देवतादिनिरूपणम् । ९ गणयुगफलादिनिरूपणम् । (टी०) १० वर्णशुद्धिकथनम् । ( टी० ) ११ मात्राच्छन्दः सुपयुक्तगणनिरूपणम् । १२ गुरुलघुनिरूपणम् । १३ पादान्तस्थविषये वृत्तिकारमतप्रदर्शनम् । ( टी० ) १४ वृत्तिकारमतखण्डनपूर्वकमुदाहरण प्रदर्शनपूर्वकं स्वमतेन ( टी० ) वर्णानां गौरवलाघवव्यवस्था । १५ गुरुलघुलेखन रीतिकथनम् | १६ मतान्तरे गुरुलघुलेखनप्रकारकथनम् । १७ संयोगपरस्य गुरुत्वे क्वचिदपवादः । १८ तत्रैवोदाहरणप्रदर्शनम् । १९ आर्यासु पादव्यवस्थाऽभावं वदतां वृत्तिकृतां मतख: ण्डनम् । ( टी० ) २० पादान्तवर्णविषये मतान्तरखण्डनपुरः सरं 'अप्रस्तुतस्याSपि अर्थतो बुद्धिस्थस्य लघोरेव गुरुता विकल्प्यते' इति स्वमतस्थापनं तदुपोद्बलनाय वृत्तिकारमतप्रदर्शन( टी० ) २१ लाघवगौरवविषयक सिद्धान्त प्रदर्शकस्वीयसङ्घ्रहश्लोकः । ( डी० ) च । ( टी० ) ( टिप्पण ) • पृ० === m m 30 g w99 99 ३ ३ ८ १० १० ११

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 306