Book Title: Vruttaratnakar
Author(s): Kedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
Publisher: Jai Krishna Das Hari Das Gupta
View full book text
________________
विषयसूची। .
सं० विषयाः। ५२ अचलधृतिलक्षणम् । ५३ मात्रासमकलक्षणम्। ५४ सर्वेषु मात्रासमेषु सममात्रा परेण युक्ता न कार्येति साम्प्र. दायिकमतकथनम् ।
(टी०) ५५ तभेदकथनम्।
(टी०) ५६ विश्लोकलक्षणम् । ५७ 'विश्लोकःपञ्चमा' इति सूत्राभिप्रायकथनम् । (टी० ) ५८ तदुदाहरणतभेदकथनम्।
(टी) ५९ वानवासिकालक्षणम् ६० 'द्वादशश्च' इति सूत्राभिप्रायकथनम् : ६१ तदुदाहरणतभेदकथनम् । ६२ चित्रालक्षणं तभेदसङ्ख्याकथनम्। (टी०) ६३ उपचित्रालक्षणम् । ६४ अष्टकलानन्तरं गुरूलघुयगणा भवन्तीति जयदेवमत.
कथनम् । तद्भेदकसङ्ख्याकथनम्। (टी०) . ६५ पादाकुलकलक्षणम् । ६६ व्याख्यात्रन्तरकृतव्याख्याप्रदर्शनं तत्र च स्वसिद्धान्ततदुदाहरणतत्प्रमाणप्रदर्शनं च ।
(टी०) ६७ पादाकुलकभेदकसङ्ख्याकथनम् । ६८ गुरुलघुमात्रावर्णादिज्ञानोपायकथनम् । ६९ तस्यैवोदाहरणप्रदर्शनपुरःसरं निरूपणम्। (टी०) ५४ ७० शिखालक्षणम्। ७१ खञ्जालक्षणम् । ७२ खनाविषये वृत्तरत्नाकरकारसूत्रकारयोः परस्परं मतविरोधपरिहारः।
(टी०) ५६ ७३ अनङ्गक्रीडालक्षणम् । ७४ पिङ्गलमतेऽनङ्गक्रीडायाः सौम्येति नामाऽस्तीतिकथनम् ।
(टी०) ५७ ७५ अनङ्गक्रीडाया एव व्यत्यस्तार्धतायां ज्योतिःसंज्ञा भवती
तिकथनं तदुदाहरणप्रदर्शनं द्वयोरनयोः सामान्यतः शि.
खासंज्ञा पैङ्गले कथितेति कथनं च। (टी०) ५७ ७६ अतिरुचिरालक्षणम् ।

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 306