SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ सटीकसटिप्पणवृत्तरत्नाकरस्य विषयसूची । सं० विषयाः । प्रथमाध्याये १ मङ्गलाचरणम् । ( टी० ) २ टीकाकर्तुः परिचयः । ( टी० ) ३ मङ्गलाचरणम् । ( मू० ) ४ अनुबन्धचतुष्टयनिरूपणम् । ५ ग्रन्थप्रतिपाद्यनिरूपणम् । ६ ग्रन्थपरिमाणनिरूपणम् । ७ छन्दःशास्त्रमूलभूतगण निरूपणम् । ८ मादिगणानां देवतादिनिरूपणम् । ९ गणयुगफलादिनिरूपणम् । (टी०) १० वर्णशुद्धिकथनम् । ( टी० ) ११ मात्राच्छन्दः सुपयुक्तगणनिरूपणम् । १२ गुरुलघुनिरूपणम् । १३ पादान्तस्थविषये वृत्तिकारमतप्रदर्शनम् । ( टी० ) १४ वृत्तिकारमतखण्डनपूर्वकमुदाहरण प्रदर्शनपूर्वकं स्वमतेन ( टी० ) वर्णानां गौरवलाघवव्यवस्था । १५ गुरुलघुलेखन रीतिकथनम् | १६ मतान्तरे गुरुलघुलेखनप्रकारकथनम् । १७ संयोगपरस्य गुरुत्वे क्वचिदपवादः । १८ तत्रैवोदाहरणप्रदर्शनम् । १९ आर्यासु पादव्यवस्थाऽभावं वदतां वृत्तिकृतां मतख: ण्डनम् । ( टी० ) २० पादान्तवर्णविषये मतान्तरखण्डनपुरः सरं 'अप्रस्तुतस्याSपि अर्थतो बुद्धिस्थस्य लघोरेव गुरुता विकल्प्यते' इति स्वमतस्थापनं तदुपोद्बलनाय वृत्तिकारमतप्रदर्शन( टी० ) २१ लाघवगौरवविषयक सिद्धान्त प्रदर्शकस्वीयसङ्घ्रहश्लोकः । ( डी० ) च । ( टी० ) ( टिप्पण ) • पृ० === m m 30 g w99 99 ३ ३ ८ १० १० ११
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy