________________
सटीकसटिप्पणवृत्तरत्नाकरस्य विषयसूची ।
सं० विषयाः । प्रथमाध्याये
१ मङ्गलाचरणम् । ( टी० ) २ टीकाकर्तुः परिचयः । ( टी० ) ३ मङ्गलाचरणम् । ( मू० ) ४ अनुबन्धचतुष्टयनिरूपणम् । ५ ग्रन्थप्रतिपाद्यनिरूपणम् । ६ ग्रन्थपरिमाणनिरूपणम् । ७ छन्दःशास्त्रमूलभूतगण निरूपणम् । ८ मादिगणानां देवतादिनिरूपणम् । ९ गणयुगफलादिनिरूपणम् । (टी०) १० वर्णशुद्धिकथनम् । ( टी० ) ११ मात्राच्छन्दः सुपयुक्तगणनिरूपणम् ।
१२ गुरुलघुनिरूपणम् ।
१३ पादान्तस्थविषये वृत्तिकारमतप्रदर्शनम् । ( टी० ) १४ वृत्तिकारमतखण्डनपूर्वकमुदाहरण प्रदर्शनपूर्वकं स्वमतेन
( टी० )
वर्णानां गौरवलाघवव्यवस्था । १५ गुरुलघुलेखन रीतिकथनम् |
१६ मतान्तरे गुरुलघुलेखनप्रकारकथनम् । १७ संयोगपरस्य गुरुत्वे क्वचिदपवादः । १८ तत्रैवोदाहरणप्रदर्शनम् ।
१९ आर्यासु पादव्यवस्थाऽभावं वदतां वृत्तिकृतां मतख:
ण्डनम् ।
( टी० ) २० पादान्तवर्णविषये मतान्तरखण्डनपुरः सरं 'अप्रस्तुतस्याSपि अर्थतो बुद्धिस्थस्य लघोरेव गुरुता विकल्प्यते' इति स्वमतस्थापनं तदुपोद्बलनाय वृत्तिकारमतप्रदर्शन( टी० ) २१ लाघवगौरवविषयक सिद्धान्त प्रदर्शकस्वीयसङ्घ्रहश्लोकः ।
( डी० )
च ।
( टी० )
( टिप्पण )
•
पृ०
=== m m 30 g w99
99
३
३
८
१०
१०
११